Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 27
________________ १।१२ ] मुनि-सुतं १ संखाय वत्थूनि पहाय बीजं, सिनेहमस्स नानुप्पवेच्छे । स वे मुनी जातिखयन्तदस्सी, तक्कं पहाय न उपेति संखं ॥३॥ अञ्ञाय सब्बानि निवेसनानि, अनिकामयं अञ्ञ्तरंऽपि तेसं । स वे मुनी वीतगेधो अगिद्धो, नायूहति पारगतो हि होति ॥४॥ सब्बाभिभुं सब्बविदु सुमेधं, सब्बेसु धम्मेसु अनूपलित्तं । सब्बंजहं तण्हक्खये विमुत्तं तं वाऽपि धीरा मुनिं वेदयन्ति ॥५॥ पञ्ञाबलं सीलवतूपपन्नं, समाहितं झानरतं सतीमं । संगा पमुत्तं अखिलं ३ अनासवं, तं वाऽपि धीरां मुनिं वेदयन्ति ॥ ६ ॥ एकं चरतं मुनिं अप्पमत्तं, निन्दापसंसासु अवेधमानं । सीहंऽव सद्देसु असन्तसन्तं, वातंऽव जालम्हि असज्जमानं । पदुमंऽव तोयेन अलिप्पमानं, नेतारमसमनञ्ञनेञ्ञ । तं वाऽपि धीरा मुनिं वेदयन्ति 11911 " यो ओगाहने' थम्भोरिवाभिजायति, यस्मि परे वाचा परियन्तं वदन्ति । तं वीतरागं सुसमाहितिन्द्रियं तं वाऽपि धीरा मुनिं वेदयन्ति ॥ ८ ॥ यो वे ठितत्तो तसरंऽव उज्जु, जिगुच्छति कम्मे हि पापकेहि | वीमंसमानो विसमं समं च तं वाऽपि धीरा मुनिं वेदयन्ति ||९|| यो सञ्ञतत्तो न करोति पापं, दहरो च मज्झो च मुनी यतत्तो । अरोसनेय्यो सो न रोसेति कंचि तं वाऽपि धीरा मुनि वेदयन्ति ॥ १०॥ यदग्गतो मज्झतो सेसतो वा, पिण्डं लभेथ परदत्तूपजीवी । " नालं श्रुतुं नोऽपि निपच्चवादी, तं वाऽपि धीरा मुनिं वेदयन्ति ॥ ११ ॥ मुनिं चरन्तं विरतं मेथुनस्मा, यो घोब्बने न उपानिबज्झते क्वचि मदप्पमादा विरतं विप्पमुत्तं तं वाऽपि धीरा मुनिं वेदयन्ति ॥ १२॥ अञ्ञाय लोकं परमत्थदस्सि, ओघं समुद्दं अतितरिय तादि । तं छिन्नगन्थं असितं अनासवं तं वाऽपि धीरा मुनिं वेदयन्ति ॥ १३॥ असमा उभो दूरविहारवुत्तिनो, , गिहि दारपोसी अममो च सुब्बतो । परपाणरोधाय गिही' असतो, निच्चं मुनी रक्खति पाणिनो यतो ॥ १४॥ १ R., B. पमाय M. समाय. 8 M. ओगहणे. C. गाहणे. • M. मुनि. P. T. S. पाणिने. Shree Sudharmaswami Gyanbhandar-Umara, Surat M. वाचं. [ २१ २ M. मुनि. C. बुभो. C. सखिलं. M. गिहि. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130