Book Title: Suttanipato
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 24
________________ सुत्तनिपातो ( १० - आळवक सुतं १।१० ) I एवं मे सुतं एक समयं भगवा आळवियं विहरति आळवकरस यक्खस्स भवने । अथ खो आळवको यक्खो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवन्तं एतदवोच-निक्खम समणाति । साधावुसोऽति भगवा निक्खमि । पविस समणाति । साधावुसोऽति भगवा पाविसि दुतियंऽपि स्त्रो आळवको यक्लो भगवन्तं एतदवोच-निक्खम समणाति । साधावुसोऽति भगवा निक्खमि । पविस समणाति । साधावुसोऽति भगवा पाविसि ततियंऽति सो आळवको यस्तो भगवन्तं एतदवोच निक्लम समणाति । साधावुसोऽति भगवा निक्लमि पविस समणाति । साधावसोऽति भगवा पाविसि। चतुत्वंऽपि खो आळवको यक्खो भगवन्तं एतदवोच - निक्खम समणाति । न ख्वाहं तं आवुसो निक्खमिस्सामि, यं ते करणीयं तं करोहीति पहं तं समन पुच्छिस्सामि सचे मे न व्याकरिस्ससि चित्तं वा ते खिपिस्सामि, हृदयं वा ते फालेस्सामि पादेसु वा गहेत्वा पारगंगाय खिपिस्सामीति । न स्वाहं तं आवुसो पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय यो मे चित्तं वा खिपेय्य, हृदयं वा फालेय्य, पासु वा गहेत्वा पारगंगाय खिपेय्य अपि च त्वं आवुसो पुच्छ यदाकंखसीति । अथ खो आळवको यक्खो भगवन्तं गाथाय अज्झभांसि -- १ १८] कि सूध वित्तं पुरिसस्स से कि सु सुचिण्णं सुखमावहाति । किं सु हवे सादुतरं रसानं । कथंजीविं जीवितमाहु से ॥१॥ सदीय वित्तं परिसरस सेट्टु धम्मो सुचिणो सुखमावहाति । सच्चं हवे सादुतरं रसानं । पञ्ञाजीवि जीवितमाहु से ॥२॥ कथं सु तरती ओषं कथं सु तरति अण्णवं । कथं सुदुक्खं अच्चेति कथं सु परिसुज्झति ॥ ३ ॥ सद्धाय तरती ओघं अप्पमादेन अण्णवं । विरियेन दुक्ख अच्चेति पञ्चाय परिसुज्झति ॥४॥ कथं सु लभते पञ्ञ कथं सु विन्दते धनं । कथं सु किति पप्पोति कथं मित्तानि गन्यति । अस्मा लोका परं लोकं कथं पेन्च न सोचति ॥ ५॥ सहानो अरहतं धम्मं निब्बाणपत्तिया । सुस्सूसा लभते पञ्ञ अप्पमत्तो विचक्खणो ||६|| बु० - ब्याकरिस्सा. Shree Sudharmaswami Gyanbhandar-Umara, Surat २ M. तरति. ३ M. यो. [ १।१० www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130