Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
सूत्रार्थमुक्तावल्याम्
[द्वितीया तन्नाभिलषेत्, पूर्वकृतकर्मफलाधीना जीवाः, कर्मविपाकजां कटुकवेदनामनुभवन्तीति भावयन् समतया तामनुभवेत् । तथा परस्परतः साधुना पूर्वोक्ता रजःप्रमार्जनादिकाः क्रियाः कृतप्रतिक्रियया न विधेयाः। परक्रियायामन्योन्यक्रियायाञ्च गच्छान्तर्गतैर्यतना कर्त्तव्या, गच्छनिर्गतानान्त्वेतया न प्रयोजनम् ॥८५॥ ___ अथ महाव्रतपालनोपयोगिनीर्भावनाः प्राह
पश्च पञ्चमहाव्रतानां भावना भाव्याः ॥८६॥ पञ्चेति, चतुर्धाऽस्या निक्षेपः, नामस्थापने प्रसिद्धे, नोआगमतो व्यतिरिक्ता द्रव्यभावना जातिकुसुमादिद्रव्यैस्तिलादिद्रव्येषु या वासना सा; द्रव्येण द्रव्यस्य भावना सर्वापि ग्राह्या । प्रशस्ताप्रशस्तभेदतो भावभावना द्वेधा, प्राणिवधमृषावादादत्तादानमैथनपरिग्रहक्रोधमानमायालोभेष्वकार्येष पौनःपुन्यकरणतया प्रवृत्तिविषयाऽप्रशस्ता भावना । दर्शनज्ञानचारित्रतपोवैराग्यादिषु प्रशस्ता भावना 10 भवति, तत्र भगवतां प्रवचनस्याचार्यादीनां युगप्रधानानामृद्धिमतां चतुर्दशपूर्वविदामामर्षोषध्यादि
प्राप्तऋद्धीनाश्चाभिगमदर्शनगुणोत्कीर्तनपूजनस्तवनादिर्दर्शनभावना, तयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवति तथा तीर्थकृजन्मभूमिषु निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्वीपादौ भौमेषु पातालभवनेषु च यानि शाश्वतचैत्यानि तेषु तथाऽष्टापदे श्रीमदुजयन्तगिरौ गजाप्रपदे दशार्णकूटवर्तिनि तक्षशिलायां धर्मचक्रेऽहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने रथा15 वर्त पर्वते वनस्वामिकृतपादपोपगमनस्थाने श्रीमद्वर्धमानमाश्रित्य चमरेन्द्रेण कृतोत्पतनस्थाने च यथा
सम्भवमभिगमनवन्दनादितो दर्शनशुद्धिः । ज्ञानभावना च तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्त्वञ्च जीवाजीवादयो नव पदार्थास्ते च तत्त्वज्ञानार्थिना सम्यग्ज्ञातव्याः, तत्परिज्ञानं यथावस्थिताशेषपदार्थाविर्भावके आहेत प्रवचन एवोपलब्धम् , मोक्षाख्यं कार्य सम्यग्दर्शनचारित्रलक्षणं करणं सम्यग्द
र्शनाद्यनुष्ठाता साधुः कारको मोक्षावाप्तिलक्षणा क्रियासिद्धिश्चेहैव प्रवचन इत्येवं ज्ञानं तथाऽष्ट20 प्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, मिथ्यात्वादयो बन्धहेतवः, अष्टप्रकारकर्मवर्गणारूपं बन्धनं
तत्फलं चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमन्यद्वा यत्किञ्चित्सुभाषितं तत्सर्वमिहैव प्रवचनेऽभिहितमिति ज्ञानविषया भावनाः सर्वा ज्ञानभावना । अहिंसालक्षणो धर्मः सत्यमदत्तादानं ब्रह्मचर्य नवगुप्तिः परिग्रहविरतिश्चेहैव शोभनं नान्यत्रेति पञ्च महाव्रतभावनाः, वैराग्यभावनाऽप्रमादभावनै
कामभावनाप्रभृतयश्चरणमाश्रिताश्चरणभावनाः । निर्वृत्त्यादिना केन तपसा मम दिवसोऽवन्ध्यो भवेत् , 25 कतरद्वा तपोऽहं विधातुं समर्थः, कतरञ्च तपः कस्मिन् मम द्रव्यादौ निर्वहति, कस्मिन् द्रव्ये क्षेत्रे काले भावे वाऽहमेवम्भूतं तपः कर्तुं समर्थ इत्येवं पर्यालोचना तपोभावना । अनित्यत्वादिद्वादशविधा भावना वैराग्यभावना। इह तु चारित्रभावना सूत्रे प्रोक्ता, तत्र प्रथमव्रतस्येर्यायां समितेन भाव्यम् , मनसा सुप्रणिहितेन भाव्यम् , प्राण्यपकारिणी वाङ् नाभिधातव्या, आदाननिक्षेपणायां समितेन भाव्यम् , प्रत्युपेक्षितमशनादि भोक्तव्यमिति पञ्च भावनाः। द्वितीयव्रतस्यानुविचिन्त्य भाषिणा भवितव्यम् , क्रोधः सदा 30 परित्याज्यः, लोभजयः कर्त्तव्यः, भयं त्याज्यम् , हास्यमपीति पञ्च भावनाः । तृतीयव्रतस्यानुविचिन्त्य शुद्धोऽवग्रहो याचनीयः, आचार्यादीननुज्ञाप्य भोजनं विधेयम् , अवग्रहं गृहता निर्मन्थेन परिमित एवावग्रहो प्रायः, अनवरतमवग्रहपरिमाणं विधेयम् , अनुविचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340