Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 265
________________ २३८ [ चतुर्थी 30 सूत्रार्थमुक्तावल्याम् अवचनेषु प्रायश्चित्तप्रस्तारो भवतीति तानाह— प्राणातिपातमृषावादादत्तादानाविरत्यपुरुषदासवादिनां कल्पप्रस्ताराः ॥ १७९॥ 5 प्राणातिपातेति, प्राणातिपातस्य वदनशीलः, प्राणातिपातस्य वाचं वदति साधौ प्रायश्चितस्य प्रस्तारो भवतीत्येकः । यथाऽन्यजन विनाशितदर्दुरे न्यस्तपादं भिक्षुमुपलभ्य क्षुल्लक आह- साधो ! दुर्दुरो भवता मारित इति, भिक्षुराह - नैवम्, क्षुल्लक आह- द्वितीयमपि व्रतं ते नास्ति, ततः क्षुल्लको भिक्षाचर्यातो निवृत्त्याचार्यसमीपमागच्छतीत्येकं प्रायश्चित्तस्थानम्, ततः साधयति यथा तेन दर्दुरो मारित इति प्रायश्चित्तान्तरम्, ततोऽभ्याख्यात साधुराचार्येणोक्तः - यथा दर्दुरो भवता मारितः, असावाह - नैवमिह क्षुल्लकस्य प्रायश्चित्तान्तरम्, पुनः क्षुल्लक आह- पुनरप्यपलपसीति, भिक्षुराह - गृहस्थाः 10 पृच्छयन्तामिति, वृषभा गत्वा पृच्छन्तीति प्रायश्चित्तान्तरमित्येवं योऽभ्याख्याति तस्य मृषावाददोष एव, यस्तु सत्यमारितं निह्नुते तस्य दोषद्वयमिति । मृषावादस्य वदनशीलः, मृषावादं वदति साधौ प्रायश्चित्तप्रस्तारो भवतीत्यर्थः, तथा हि- कचित् संखड्याम कालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ ततो मुहूर्त्तान्तरे रत्नाधिकेनोक्तम्- ब्रजामः संखड्यामिदानीं भोजनकालो यतस्तत्रेति, लघुर्भणति प्रतिषिद्धोऽहं न पुनर्व्रजामि, ततोऽसौ निवृत्त्याचार्यायेदमालोचयति यथा - अयं दीनकरुणवचनैर्याचते, प्रतिषिद्धोऽपि च 15 प्रविशत्येषणां प्रेरयतीत्यादि, ततो रत्नाधिकमाचार्यो भणति - साधो ! भवानेवं करोति ? स आहनैवमित्यादि, पूर्ववत् प्रस्तारः । एवमदत्तादानस्य वादं वदति, अत्र भावना - एकत्र गेहे भिक्षा लब्धा सा अवमेन गृहीता यावदसौ भाजनं संमार्ष्टि तावद्रत्नाधिकेन संखड्यां मोदका लब्धारतानवमो दृष्ट्वा निवृत्त्याचार्यस्यालोचयति यथाऽनेनादत्ता मोदका गृहीता इत्यादि, प्रस्तारः प्राग्वदिति । एवमविर - तिरब्रह्म तद्वादं वार्त्ता वा, अथवा न विद्यते विरतिर्यस्यास्साऽविरतिः स्त्री, तद्वादं तदासेवाभण20 नरूपां वा वार्ता वदति, तथाहि - अवमो भावयति एष रत्नाधिकतया मां स्खलितादिषु प्रेरयति, ततो रोषादभ्याख्याति स 'ज्येष्ठार्येणाकार्यं सद्य आर्यागृहे कृतमद्य । उपजीवितश्च भदन्त ! HS संस्पृष्टकल्पोऽत्र' ॥ इति, प्रस्तारभावना प्राग्वत् । अपुरुषो नपुंसक इत्येवं वाद वात वा वदति, भावनात्र - आचार्यं प्रत्याह- अयं साधुर्नपुंसक इति, आचार्य आह-कथं जानासि ? स आह - एतन्नि - जकैरहमुक्तः - किं भवतां कल्पते प्रत्राजयितुं नपुंसकमिति, ममापि किञ्चित्तलिङ्गदर्शनाच्छंका अस्तीति, 25 प्रस्तारः प्राग्वत् । तथा दासवादं वदति, भावना - कश्चिदाह - दासोऽयम्, आचार्य आह- कथम् ? स आह-देहाकाराः कथयन्ति दासत्वमस्येति, प्रस्तारः प्राग्वत्, एवं षड्विधान् प्रस्तारान् मासगुर्वादिपाराश्निकानभ्युपगमत आत्मनि प्रस्तुतान् विधायाभ्याख्यानदायक साधुरभ्याख्येयार्थस्यासद्भूततयाऽभ्याख्यानसमर्थनं कर्तुमशक्नुवन् स्वयमपि प्राणातिपातादिकर्तुरेव स्थानं प्राप्तः प्राणातिपातादिकारीव दण्डनीयः स्यादिति ॥ १७९ ॥ अथायुर्बन्धप्रकारानाह— जातिगतिस्थित्यवगाहनाप्रदेशानुभावनामनिधत्तायूंष्यायुर्बन्धाः ॥ १८० ॥

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340