Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुक्का ]
समवायाङ्गमुक्तासरिका ।
ज्ञानम् । पुष्करगतं मृदङ्गमुरजादिभेदभिन्नं तद्विषयकं विज्ञानम्, पृथक्कथनं परमसङ्गीताङ्गत्वख्यापनार्थम् । समतालं - गीतादिमानकालस्तालः स समोऽन्यूनाधिकमात्रिकत्वेन यस्माज्ज्ञायते तत्सम्तालविज्ञानम् । धूतं-प्रसिद्धम् । जनवादो - धूतविशेषः । पाशकं - प्रतीतम् । अष्टापदं - सारिफलकद्यूतम् । दकमृत्तिका - दकसंयुक्तमृत्तिका विवेकद्रव्यप्रयोग पूर्विका तद्विवेचनफलाप्युपचारात्तथा । अन्नविधिः सूपकारकला । पानविधिः- दुकमृत्तिकाकलया प्रसादितस्य सहजनिर्मलस्य तत्संस्कारकरणम् । वस्त्र - 5 विधिः- परिधानीयादिरूपस्य वस्त्रस्य नवकोणदै विकादिभागयथास्थाननिवेशादिविज्ञानम् । शयनविधिः- पल्यङ्कादिविधानम् 'कर्माङ्गुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् । अङ्गुलशतं नृपाणां महती शय्या जयाय कृते त्यादिकं विज्ञानम् 1 आर्या - सप्तचतुष्कलगणादिव्यवस्थानिबद्धा मात्राछन्दोरूपा । प्रहेलिका- गूढाशयपद्यम् । मागधिका - रस विशेषः । गाथा - संस्कृतेतर भाषानिबद्धाऽऽर्येव ।
३०१
कटुविशेषः । गन्धयुक्तिः - गन्धद्रव्यविरचनम् । मधुसिक्तं - मधुरादिषड्रसप्रयोगः । आभरण- 10 विधिः- आभूषणानां विरचनघटनपरिधानानि । तरुणीपरिकर्म - युवतीनामनङ्गशतक्रिया वर्णादिवृद्धिरूपा । स्त्रीपुरुषहयगजगोत्वक्कुक्कुटमेढकच क्रछत्र दण्डासिमणिकाकणीचर्मलक्षणानि, चन्द्रसूर्य राहुचाराः सौभाग्यदौर्भाग्यविद्यामंत्ररहस्यविज्ञानानि, सभाप्रवेश विधानं, ज्योतिश्चक्रचारः, प्रहाणां वक्रगमनादिप्रतिचारः, व्यूहः- युयुत्सूनां सैन्यरचना, प्रतिव्यूहः- तत्प्रतिद्वन्द्विना तद्भङ्गकरणविधिः । स्कन्धावारस्य मानम् । नगरमानं - द्वादशयोजनायामनवयोजनव्यासादिपरिज्ञानम् । वस्तुस्थापनविधानम्, कटकवा - 15 सविधानम्, वस्तुनिवेशः, नगरनिवेशः इषुशास्त्रम्, त्सरुपवादः खड्गशिक्षाशास्त्रम् । अश्वशिक्षा हस्तिशिक्षा धनुर्वेदः हिरण्यादिपाकः, बाहुदण्डादियुद्धं नालिकादिक्रीडा - द्यूतविशेषः । पत्रच्छेद्यादि सजीवनिर्जीवकरणम्, शकुनरुतमिति ॥ ६४ ॥
बलदेवगणधराः कलाधरा एवातस्तदाश्रयेणाह -
विजयबलदेवः त्रिसप्ततिर्वर्षलक्षाणि सर्वायुषमग्निभूतिगणधरश्चतुः- :-20 सप्ततिवर्षाणि च पालयित्वा सिद्धः ॥ ६५ ॥
विजयेति, द्वारावत्यां ब्रह्मराजस्य पुत्रः सुभद्राकुक्षिसम्भूतो विजयो नाम द्वितीयो बलदेवः, स च स्वलघुभ्रातृद्विसप्ततिवर्षशतसहस्रायुर्द्विपृष्ठवासुदेवमरणानन्तरं श्रामण्यमङ्गीकृत्योत्पादित केवलज्ञानः त्रिसप्ततिर्वर्षशतसहस्राणि सर्वायुरतिवाह्य मुक्तिं गतः । अभिभूतिर्महावीरस्य द्वितीयो गणधरः, तस्येह चतुःसप्ततिवर्षाण्यायुः षट्चत्वारिंशद्वर्षाणि गृहस्थपर्यायः, द्वादश छद्मस्थपर्याय: षोडश केवलि - 25 पर्याय इति ॥ ६५ ॥
गणधरास्तीर्थकराणां भवन्तीति तद्विशेषवक्तव्यतामाह
शीतलः पञ्चसप्ततिः पूर्वसहस्राणि शान्तिश्च पञ्चसप्ततिवर्षसहस्राणि गृहवास मध्युवास ॥ ६६ ॥
शीतल इति, दशमतीर्थकर : शीतलः, सर्वसन्तापकारणविरहादाह्लादजननाच्च शीतलः, अस्य 30 हि पितुरसदृशः पित्तदाहोऽभवत् स चौषधैर्नानाप्रकारैर्नोपशाम्यति, अस्मिंश्च गर्भगते देव्याः परामर्शे स

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340