Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 331
________________ ३०४ सूत्रार्थमुक्तावल्याम् [पंश्चमी तदुक्तत्वेन नरकावासयोनिप्रमुखानां संख्यामाह चतुरशीतिलक्षाणि नरका योनिप्रमुखानि च ॥ ७४ ॥ चतुरिति, 'तीसा य पण्णवीसा पणरस दसेव तिन्नि य हवंति । पंचूणसयसहस्सं पंचेव अनुत्तरा निरया ॥ इति नरकावाससंख्याविभागः। योनयो जीवोत्पत्तिस्थानानि ता एव प्रमुखानि । द्वाराणि योनिप्रमुखानि तान्यपि चतुरशीतिलक्षप्रमाणानि 'पुढवि दग अगणि मारुय एक्कक्के सत्त जोणिलक्खाओ । वण पत्तेय अणंते दश घउदस जोणिलक्खाओ ॥ विगलिंदिएसु दो दो चउरो य नारयसुरेसु । तिरिएसु होति चउरो चोदसलक्खा उ मणुएसु ॥' इत्युक्तेः, तथाहि युवन्ति-भवान्तरसंक्रमणकाले तैजसकार्मणशरीरवन्तः सन्तो जीवा औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धैर्मिश्रीभवन्त्यस्यामिति योनिः, तत्र पृथिव्यबग्निमरुतां सम्बन्धिन्येकैकस्मिन् समूहे सप्त सप्त योनिलक्षा भवन्ति, तद्यथा10 सप्त पृथिवीनिकाये सप्तोदकनिकाये सप्ताग्निनिकाये सप्त वायुनिकाये, वनस्पतिकायो द्विविधः, प्रत्येकोs नन्तकायश्च, तत्राद्यनिकाये दशयोनिलक्षाः, अन्ये चतुर्दश, विकलेन्द्रियेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपेषु प्रत्येकं द्वे द्वे योनिलक्षाः, चतस्रो योनिलक्षा नारकाणां चतस्रो देवानां तिर्यक्षु पञ्चेन्द्रियेषु चतस्रो योनिलक्षाः चतुर्दश योनिलक्षा मनुष्येषु, सर्वसंख्यामीलने च चतुरशीतिर्योनिलक्षा भव न्तीति । न चानन्तानां जीवानामुत्पत्तिस्थानमप्यनन्तं स्यादिति वाच्यम्, सकलजीवाधारभूतस्यापि 15 लोकस्य केवलमसंख्येयप्रदेशात्मकत्वात् , येन प्रत्येकसाधारणजन्तुशरीराण्यसंख्येयान्येव, ततो जीवानामानन्त्ये कथमुत्पत्तिस्थानानन्त्यम् । भवतु त_संख्येयानीति चेन्न केवलिदृष्टेन केनचिद्वर्णादिधर्मेण सदृशानां बहूनामपि तेषामेकयोनित्वस्येष्टत्वात् , ततोऽनन्तानामपि जन्तूनां केवलिविवक्षितवर्णादिसाहश्यतः परस्परभावचिन्तया च चतुरशीतिलक्षसंख्या एव योनयो भवन्ति न हीनाधिका इति ॥ ७४ ॥ योनिपरिभ्रमणनिवर्तकविशिष्टज्ञानक्रियोद्योतकोद्देशनकालानाह सचूलिकाचारस्य पञ्चाशीतिरुद्देशनकालाः ॥ ७५॥ सचूलिकेति, द्वितीयश्रुतस्कन्धयुतस्याचाराङ्गस्य नवाध्ययनात्मकप्रथमश्रुतस्कन्धस्य पञ्चाशीतिरुद्देशनकाला भवन्ति, तत्र प्रथमश्रुतस्कन्धे नवस्वध्ययनेषु क्रमेण सप्त षट् चत्वारश्चत्वारः षट् पश्चाष्टचत्वारः सप्त चेति उद्देशनकालाः, द्वितीयश्रुतस्कन्धे तु प्रथमचूलिकायां सप्तस्वध्ययनेषु क्रमेणैकादश त्रयस्त्रयः चतुर्पु द्वौ द्वौ द्वितीयायां सप्तकसराणि अध्ययनान्येवं तृतीयैकाध्ययनात्मिका, एवं चतुर्थ्यपीति 25 सर्वमीलने पञ्चाशीतिरिति, निशीथन्तु भिन्नप्रस्थानमिति न गृह्यते ॥ ७५ ॥ उद्देशानन्तरमनुज्ञा भवतीति तद्विषयगणधरानाह... सुविधेर्गणा गणधराश्च षडशीतिः ॥७६ ॥ सुविधेरिति, भारतेऽस्यामवसर्पिण्या जातः पुष्पदन्तापरनामको नवमस्तीर्थकरः, गर्भकालेऽस्य माता सम्यगाचारे रताऽतः सुविधिरिति नाम जातम्, शतधनुर्देहमानः, अस्य श्रामण्यपर्यायः अष्टा30 विंशतिपूर्वाङ्गहीनेकपूर्वलक्षप्रमाणः, अस्य गणाः षडशीतिर्गणधराश्च तावन्तः, प्रतिगणधर भिन्नभि अवाचनाचारक्रियास्थत्वात् ॥ ७६ ॥ 20.

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340