Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
सूत्रार्थमुपापल्यार
[पञ्चमी ... प्रतिमया लब्धलब्धिका मुनयो नन्दनवनादौ यान्तीति प्रतिमाविशेषमाह
दशदशमिका भिक्षुप्रतिमा रात्रिंदिवशतेनेति ॥ ८७॥ दशेति, दश दशमानि यस्यां सा दशदशमिका यस्यां हि दिनानां दशदशकानि भवन्ति, दशदशकानि शतं दिनानां, तत्र च प्रथमे दशके प्रतिदिनमेकैका भिक्षा द्वितीये द्वे द्वे एवं यावद्दशमे दश दशे5 त्येवं सर्वभिक्षासंकलने सार्द्धपंचशतानि भिक्षामानम्। इतिशब्दः संख्याक्रमेण स्थानवर्णनसमाप्तिसूचकः, पञ्चाशतादिवृद्ध्या कोटीकोट्यन्तानां समवायोऽस्य ग्रन्थस्य साररूपत्वान्न निरूप्यत इति भावः ॥७॥ . . . अमीषां स्थानानां द्वादशाङ्गे निरूपणाडादशाङ्गाश्रयेणाह
__ आचारगोचरविनयवैनयिकस्थानगमनचंक्रमणप्रमाणयोगनियोजनभाषासमितिगुप्तिशय्योपधिभक्तपानोद्गमोत्पादनैषणाविशुद्धिशुद्धाशुद्धग्रहण10 व्रतनियमतपउपधानान्याचाराङ्गे ॥ ८८॥
- आचारेति, आचाराने हि निर्मन्थानां श्रमणानामाचारो व्याख्यायते, तत्राचारो ज्ञानाद्यनेकभेदभिन्ना, गोचरो भिक्षाप्रहणविधिः, विनयो ज्ञानादिविनयः, वैनयिकं तत्फलं कर्मक्षयादि, स्थानंकायोत्सर्गोपवेशनशयनभेदात्रिरूपम्, गमनं-विहारभूम्यादिषु गतिः, चङ्कमणं-उपाश्रयान्तरे शरीर
श्रमध्यपोहार्थमितस्ततः सञ्चरणम् । प्रमाणं-भक्तपानाभ्यवहारोपध्यादेर्मानम् , योगनियोजनं-स्वाध्या16 यप्रत्युपेक्षणादिव्यापारेषु परेषां नियोजनम्, भाषा:-संयतस्य भाषाः सत्याऽसत्याऽमृषारूपा:, समि
तयः-ईसिमित्याद्याः पञ्च, गुप्तयः-मनोगुप्त्यादयस्तिस्रः, शय्या-वसतिः, उपधिर्वस्त्रादिकः, भक्तअशनं, पानं-उष्णोदकादीनि, उद्मोत्पादनैषणानां दोषाणां विशुद्धिः, तया शुद्धानामेव ग्रहणम् तथाविधकारणेऽशुद्धानां ग्रहणम् । व्रतानि-मूलगुणाः, नियमाः-उत्तरगुणाः, तपउपधानं-द्वादशविधं तपः ' एतत्सर्व सुप्रशस्तमभिधीयत इति ॥ ८८ ॥ 20 अथ द्वितीयाङ्गवक्तव्यतामाह
अचिरप्रव्रजितमुनिमनोगुणविशोधनाय खसमयसंस्थापकं सूत्रकृतागम् ॥८९॥
__ अचिरेति, चिरप्रव्रजितास्तु मुनयो निर्मलमतयो भवन्ति, अहर्निशं शास्त्रपरिचयाबहुश्रुतसम्पर्काचेति । अचिरकालप्रव्रजिताश्च कुसमयश्रवणेन मोहिताः सन्दिग्धा वा भवेयुः, सोऽयं तेषां यो 25 मनोगुणो बुद्धिपर्यायः स विपर्ययसंशयात्मकत्वेन कुत्सितप्रवृत्तिहेतुत्वादशुभकर्मफला, तस्य विशो
धनाय-निर्मलत्वाधानाय त्रीणि त्रिषष्ट्यधिकानि परसमयशतानि बहुभिः प्रकारैः प्रतिक्षेपं कृत्वा स्वसमयो-जैनसिद्धान्तः स्थाप्यते सूत्रकृतेन ॥ ८९ ॥
अथ तृतीयाङ्गवक्तव्यतामाह
जीवादीनां द्रव्यगुणक्षेत्रकालपर्यवा एकादिविधवक्तव्यताश्च स्थाप्यन्ते 90 स्थानेन ॥ ९० ॥

Page Navigation
1 ... 333 334 335 336 337 338 339 340