Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
३०६ सूत्रार्थमुक्तावल्याम् ।
[पञ्चमी प्रसन्ना आचार्याः सूत्रादि दास्यन्ति न नाम केवलं निर्जरेति मन्यमानस्याहारादिदानम् , कारितनिमित्तकरणं-सम्यक् शास्त्रपदमध्यापितस्य विशेषेण विनये वर्तनं तदर्थानुष्ठानश्च । दुःखार्तगवेषणम् , सर्वार्थेषु देशकालज्ञानमनुमतिश्चेति, तथा वैयावृत्त्यमाचार्यादीनां दशधा, तत्र प्रव्राजनादिगुद्देशसमुद्देश. वाचनाचार्यविनयः पंचधा तथा च वैयावृत्त्यमाचार्यभिन्नं नवधाऽऽचार्यस्य च पञ्चेति चतुर्दशधेत्येकन5 वतिर्विनयभेदा एत एवाभिग्रहविषयीभूताः प्रतिमा उच्यन्त इति ॥ ८०॥ प्रतिमाप्रस्तावादाह
द्विनवतिभेदाः प्रतिमाः ॥ ८१॥ द्वीति, समाध्युपधानविवेकप्रतिसंलीनतैकाकिविहारप्रतिमाभेदतः पञ्च प्रतिमाविशेषाः, श्रुतसमाधिचारित्रसमाधिप्रतिमाभेदतः प्रथमा प्रतिमा द्विधा, तत्र श्रुतप्रतिमा द्विषष्टिभेदा, आचारे प्रथमे श्रुत10 स्कन्धे पञ्च द्वितीये सप्तत्रिंशत्, स्थानाङ्गे षोडश व्यवहारे चतस्र इति । एताश्चारित्रस्वभावा अपि विशिष्टश्रुतवतां भवन्तीति श्रुतप्रधानतया श्रुतसमाधिप्रतिमात्वेनोपदिष्टाः । सामायिकछेदोपस्थापनीयाद्याः पश्च चारित्रसमाधिप्रतिमाः, भिक्षुश्रावकभेदादुपधानप्रतिमा द्विविधाः, तत्र भिक्षुप्रतिमा 'मासाइसत्ता' इत्यादिनाऽमिहितस्वरूपा द्वादश, उपासकप्रतिमास्तु 'दसणवय' इत्यादिनाऽभिहितस्वरूपा एकादशेति सर्वास्त्रयोविंशतिः, विवेकप्रतिमाऽप्येकैव, इन्द्रियस्वरूपायाः पञ्चविधाया नोइन्द्रियस्वभावायाश्च योग15 कषायविविक्तशयनासनभेदतत्रिविधायाः प्रतिसंलीनताविषयाया भेदेनाविवक्षणात् । एकाकिविहारप्रतिमात्वेकैवेति द्विषष्टिः पञ्च त्रयोविंशतिरेका एका चेति सर्वा द्विनवतिर्भवन्ति ॥ ८१ ॥ प्रतिमाविराधकस्य ज्योतिर्लोकोत्पत्तेस्तद्विशेषाश्रयेणाह
त्रिनवतिमण्डलगस्सूर्यों विषमाहोरात्रकृत् ॥ ८२॥ त्रिनवतीति, सर्वबाह्यात्सर्वाभ्यन्तरं सर्वाभ्यन्तरात्सर्वबाचं प्रति वा गच्छन्निति शेषः । 20 दिवसस्य रात्रेश्च समता तदा भवति यदा पञ्चदश पञ्चदश मुहूर्ता उभयोरपि भवन्ति, तत्र
सर्वाभ्यन्तरमण्डलेऽष्टादशमुहूर्तमहर्भवति रात्रिश्च द्वादशमुहूर्ता सर्वबाह्ये तु व्यत्ययः, तत्र ध्यशीत्यधिकमण्डलशते द्वौ द्वावेकषष्टिभागौ वर्द्धते हीयेते च, यदा च दिनवृद्धिस्तदा रात्रिहानिः, रात्रिवृद्धौ च दिनहानिरिति, तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुहूर्तेकषष्टिभागद्वयवृद्ध्या त्रयो मुहूर्ता एकेनैकषष्टिभागेनाधिका वर्द्धन्ते वा हीयन्ते वा, तेषु च द्वादशमुहूर्तेषु मध्ये क्षिप्तेष्वष्टादशभ्योऽपसारितेषु 25 वा पञ्चदश मुहूर्ता उभयत्रैकेनैकषष्टिभागेनाधिका हीना वा भवन्तो द्विनवतितममण्डलस्यार्द्ध समाहोरात्रता तस्यैव चान्ते विषमाहोरात्रता भवति ॥ ८२ ॥
सूर्यचारस्यावधेरपि विषयत्वात्तदाश्रयेणाह
अजितस्य चतुर्नवतिरवधिज्ञानिशतानि, कुन्थुनाथस्य पञ्चनवतिर्वर्षसहस्राणि परमायुः, मौर्यपुत्रस्य पञ्चनवतिवर्षाणि ॥ ८३ ॥ 30 अजितस्येति, द्वितीयतीर्थकृतोऽवधिज्ञानिनश्चतुर्नवतिशतानि, द्वादशसहस्राणि केवलिनस्तु . विंशतिः सहस्राणि, मतान्तरेण द्वाविंशतिसहस्राणि, पञ्चशताधिकानि मनःपर्यवज्ञानिनः । सप्तदशतीर्थ
करस्य कुमारत्वमाण्डलिकत्वचक्रवर्तित्वानगारत्वेषु प्रत्येकं त्रयोविंशतेर्वर्षसहस्राणामर्धष्टवर्षशतानाच

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340