Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुक्ता] समवायाङ्गमुक्तासरिका।
२८३ क्रीडितस्मरणवर्जनानि प्रणीताहारवर्जनं पञ्चेन्द्रियरागोपरतयः पञ्चविंशतिभावना महाव्रतस्य ॥ २२॥
ईर्येति, ईर्या गमनं तत्रोपयुक्तो भवेत् , असमितो हि प्राणिनो हिंस्यात् । संयतः समाहितः सन्नदुष्टं मनः प्रवर्तयेत् , दुष्टं हि मनः क्रियमाणं कायसंलीनतादिकेऽपि सति कर्मबन्धाय सम्पद्यते, श्रूयते हि प्रसन्नचन्द्रो राजर्षिर्मनोगुप्यभाविताहिंसाव्रतो हिंसामकुर्वन्नपि सप्तमनरकपृथिवीयोग्यं । कर्म निर्मितवानिति । एवं वाचमप्यदुष्टां प्रवर्तयेत् , दुष्टां प्रवर्तयन् जीवान् विनाशयेत् साधुः सर्वकालं सम्यगुपयुक्तः सन्नवलोक्य भुञ्जीत गृहीत वा पानभोजनम् , अयमर्थः-प्रतिगृहं पात्रमध्यपतितः पिण्डश्चक्षुराद्युपयुक्तेन तत्समुत्थागन्तुकसत्त्वरक्षणार्थं प्रत्यवेक्षणीयः, आगत्य च वसतौ पुनः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन महति पात्रे भोक्तव्यम् , अनवलोक्य भुञ्जानस्य हि प्राणिहिंसा सम्भवीति । पात्रादेरागमानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमादाननि- 10 क्षेपौ कार्यों, तत्र प्रमादी हि सत्त्वव्यापादनं विदध्यादिति प्रथममहाव्रतस्य पञ्च भावनाः। अनुविचिन्त्यसम्यग्ज्ञानपूर्वकं पर्यालोच्य भावको वक्ता, अनालोचितभाषी हि कदाचिन्मृषाप्यभिदधीत ततश्वात्मनो वैरपीडादयः सत्त्वोपघातश्च भवेत् । तथा यः क्रोधं लोभं भयमेव वा परिहरेत् स एव मुनिर्दिनरात्रं मोक्षमवलोकनशीलः सन् सर्वकालं निश्चयेन मृषापरिवर्जकः स्यात् , तत्परवशो हि वक्ता स्वपरनिरपेक्षो यत्किञ्चनभाषी मृषाऽपि भाषेत । एवं हास्यमपि वर्जयेत्, हास्येन ह्यनृतमपि ब्रूयादिति 15 द्वितीयमहाव्रतस्य । तृतीयस्य तु अवग्रहानुज्ञापना. तत्र चानुज्ञाते सीमापरिज्ञानम्, ज्ञातायाञ्च सीमायां स्वयमेवावग्रहस्य पश्चात्स्वीकरणम् , साधर्मिकाणां-गीतार्थसमुदायविहारिणां संविग्नानामवग्रहो मासादिकालमानतः पञ्चक्रोशादिक्षेत्ररूपतामेवानुज्ञाप्य तत्र वसतौ वस्तव्यम् , सामान्यश्च यद्भक्तादि तदाचार्यादिकमनुज्ञाप्य तस्य परिभोजनमिति । चतुर्थस्य च-स्त्रीभिस्सह परिचयं न कुर्यात्तत्संसक्तवसतितदुपभुक्तशयनासनादिसेवनेन, अन्यथा ब्रह्मव्रतभङ्गः स्यात् , तथाऽवगततत्त्वो मुनिः क्षुद्रामप्रशस्यां स्त्रीवि-20 षयां कथां न कुर्यात्, तत्कथासक्तस्य हि मानसोन्मादः सम्पयेत, तथा स्त्रियं तदङ्गान्यपि सस्पृहं न प्रेक्षेत, निरन्तरमनुपमवनितावयवविलोकने हि ब्रह्मबाधासम्भवः, पूर्व गृह्यवस्थायां स्त्रिया सह कृतान् क्रीडादीन् न संस्मरेत् , तथाऽऽहारे गुप्तः स्यात् , न पुनः स्निग्धमतिमात्रं भुञ्जीत यतो निरन्तरदृब्धस्निग्धमधुररसप्रीणितः प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवेत, अतिमात्राहारस्य तु न केवलं ब्रह्मव्रतविलोपविधायित्वाद्वर्जनं किन्तु कायक्लेशकारित्वादपीति । पञ्चमव्रतभावनाश्च-यो हि 25 साधुः शब्दरूपरसगन्धानागतानिन्द्रियविषयीभूतान् स्पर्शाश्च सम्प्राप्य मनोज्ञेष्वभिष्वङ्गं प्रद्वेषश्चामनोज्ञेषु न करोति स एव विदितसत्त्वो जितेन्द्रियः, अन्यथा शब्दादिषु मूर्छादिसद्भावागतविराधना भवेदिति ॥ २२॥
एतद्भावना अन्तरेण मोहनीयप्रकृतिसद्भावस्य नित्यत्वमाह
मिथ्यात्वमोहनीयषोडशकषायस्त्रीपुंनपुंसकवेदहास्यारतिरतिभयशो-30 कजुगुप्सा अभवसिद्धिकानां जीवानाम् सदैवसत्तायाम् ॥ २३ ॥

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340