Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
5
२८२
सूत्रार्थमुक्तावल्याम्
25
[पञ्चमी
तदादर्श कागमविशेषाश्रयेणाह -
समय वैतालीयोपसर्गस्त्रीपरिज्ञानरकविभक्तिवीरस्तुति कुशीलपरिभा षिकवीर्यधर्मसमाधिमार्गसमवसरणयाथात्म्यग्रन्थयमती तगाथापुण्डरीकक्रियास्थानाहारपरिज्ञाऽप्रत्याख्यानक्रियाऽनगारश्रुतार्द्रकीय नालन्दीयानिसूत्रकृताङ्गाध्ययनानि ॥ २० ॥
समयेति, सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे समयादिषोडशाध्ययनानि, द्वितीये च पुण्डरीकादिसप्ताध्ययनानि भवन्ति ॥ २० ॥
एवंविधागमोपदेष्टुन् सकलजगद्वन्द्यान् निर्जितनिखिलारिगणानाहऋषभाजितसम्भवाभिनन्दनसुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधि -
10 शीतलश्रेयांसवासुपूज्यविमलानन्तधर्मशान्ति कुन्थ्वरमल्लीनाथमुनिसुव्रतनमिनेमिपार्श्ववर्धमाना देवाधिदेवास्तीर्थकृतः ॥ २१ ॥
ऋषभेति, तीर्यते भवोदधिरनेन अस्मादस्मिन्निति वा तीर्थं हेतुताच्छील्यानुलोमतो ये भावतीर्थं कुर्वन्ति गुणतः प्रकाशयन्ति च ते तीर्थकराः, तत्र हेतौ - सद्धर्मतीर्थकरणहेतवः 'कृञो हेतुताच्छील्यानुलोम्येषु' (उ. २-२० पाणि० ) इत्यादिना टप्रत्ययविधानात्तीर्थकराः, यथा यशस्करी विद्ये15 त्यादि । ताच्छील्ये - कृतार्था अपि तीर्थकरनामकर्मोदयतः समग्रप्राणिगणानुकम्पा परतया च सद्धर्मतीर्थदेशकत्वात्तीर्थकराः, भरतादिक्षेत्रे प्रथमनरनाथकुलकरादिवदिति । आनुलोम्ये - स्त्रीपुरुषबालवृद्धस्थविरकल्पिकजिनकल्पिकादीनामनुरूपोत्सर्गापवाददेशनया अनुलोमसद्धर्मतीर्थकरणात्तीर्थकराः, यथा वचनकर इत्यादि, एवम्भूतास्तीर्थकराः अत एव सर्वासुमतां हितस्य मोक्षार्थस्य करणात्सर्वप्राण्युत्तमत्वादेवाधिदेवाः - ते च ऋषभादयः - चतुर्विंशतितीर्थकराः ॥ २१ ॥
20
तेषां तीर्थकृतां जन्मभूमिषु निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु देवलोकभवनेषु मन्दिरेषु नन्दीश्वरीपादौ पातालभवनेषु यानि शाश्वतानि चैत्यानि तेषु अष्टापदादौ च यथासम्भवमभिगमनवन्दनपूजागुणोत्कीर्त्तनादितो मौनीन्द्राणां तीर्थकृतां ज्ञानात्मनः प्रवचनस्य यथावस्थिताशेषपदार्थाविर्भावतया सम्यग्भावयतोऽहिंसादिधर्माणामत्रैव तीर्थकृत्प्रवचने शोभनत्वमिति च भावयतः प्रशस्तभावनासद्भावाद्भावना निरूपयति —
ईर्यासमितिर्मनोवाग्गुप्ती आलोकितपात्रभोजनं निक्षेपणासमितिरनुविचिन्त्यभाषणता क्रोध लोभभय हास्यविवेका अवग्रहानुज्ञापनाऽनुज्ञाते सीमापरिज्ञानं तत्र स्वयमेवावग्रहानुज्ञापना साधर्मिकावग्रहमनुज्ञाप्य वासस्तदनुज्ञया भक्ताद्युपभोगः ख्यादिसंसक्तशयनादिवर्जनं तत्कथेन्द्रियविलोकनपूर्व

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340