Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२४०
सूत्रार्यमुक्तावल्याम्
[चतुर्क मिति सप्तमम् । इह सर्वत्र स्वगुरु पृष्ट्वैव विसर्जितेनापक्रमितव्यम् , उक्तकारणवशात् पक्षादिकालात् परतोऽविसर्जितोऽपि गच्छेन्निष्कारणन्तु गणापक्रमणं न विधेयमिति ॥ १८१॥
अथ योन्याश्रयेण जीवानाहअण्डजपोतजजरायुजरसजसंखेदजसंमूछिमोद्भिजा जीवाः ॥ १८२ ॥
अण्डजेति, योनिभेदात्सप्तधा जीवाः, यथाऽण्डजाः पक्षिमत्स्यसर्पादयः पोतं-वस्त्रं तद्वजाताः, पोतादिव वा बोहित्थाज्जाता अजरायुवेष्टिता इत्यर्थो हस्तिवल्गुलीप्रभृतयः, जरायुजा मनुष्या गवादयश्च, रसे-तीमनकाञ्जिकादौ जाता रसजा ईलिकादयः संस्खेदजा यूकादयः, सम्मूच्छिमाः कृम्यादयः, उद्भिजा भूमिभेदाजाताः खञ्जनकादयः । एषां प्रत्येकं गत्यागती सप्तस्वेषु भवतः ॥१८२॥
___उक्तजीवसाधारणत्वाद्भयस्य तन्निरूपयति10 इह परलोकादानाकस्माद्वेदनामरणाश्लोका भयस्थानानि ॥ १८३ ॥
इहेति, भयं मोहनीयप्रकृतिसमुत्थ आत्मपरिणामः तस्य स्थानान्याश्रयाः, यथा मनुष्यादिकस्य सजातीयादन्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयम् , इहाधिकृतभीतिमतो जातौ लोक इहलोकस्ततो भयमिति व्युत्पत्तिः । तथा पराद्विजातीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयम् , आदानं धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयम् , अकस्मादेव बाह्यनिमित्तानपेक्षं 16 गृहादिष्वेव स्थितस्य रात्र्यादौ भयमकस्माद्यम् वेदना-पीडा तद्भयं वेदनाभयम् , मरणभयं प्रतीतम् , अश्लोकभयं अकीर्तिभयं, एवं हि क्रियमाणे महदयशो भविष्यतीति तद्यान्न प्रवर्तत इति ॥ १८३ ।।
छद्मस्थज्ञानोपायानाह
प्राणानामतिपातयिता मृषावादिताऽदत्तगृहीता शब्दादीनावादयिता पूजाद्यनुमोदयिता सावधप्रतिसेविताऽन्यथाकारी च छद्मस्थः ॥१८४॥ 20 प्राणानामिति, यतोऽयं प्राणानतिपातयत्यतोऽसौ छद्मस्थ इत्येवं सप्तभिहेतुभूतैः स्थानः
छमस्थं जानीयात् , अत्र प्रयोगोऽयं छद्मस्थः प्राणातिपातनादिति । केवली हि क्षीणचारित्रावरणत्वान्निरतिचारसंयमत्वादप्रतिसेवित्वान्न कदाचिदपि प्राणानामतिपातयिता भवतीति, सर्वत्रैवं भावना कार्या । तथा मृषावादित्वाददत्तानां ग्रहणाच्छब्दस्पर्शरसरूपगन्धानामास्वादनात् परेण स्वस्य क्रियमाणस्य पूजासत्कारादेरनुमोदनात् सावद्यमाधाकर्मादिकं सपापमित्येवं प्रज्ञाप्य स्वयं तस्यैव प्रतिसेवनादन्यथाऽभि25 धायान्यथाकरणाच्च छनस्थो गम्यत इति । एतान्येव विपर्यस्तानि केवलिगमकानि भवन्तीति ॥१८४॥
केवलिनः प्रायो गोत्रविशेषवन्त एव भवन्तीति मूलगोत्रविभागमाह- . काश्यपगौतमवत्सकुत्सकौशिकमण्डववाशिष्ठा मूलगोत्राणि ॥१८५॥
काश्यपेति, तथाविधैकैकपुरुषप्रभवा मनुष्यसन्ताना गोत्राणि, उत्तरगोत्रापेक्षयाऽऽदिभूतानि गोत्राणि मूलगोत्राणि तानि सप्त, यथा काशे भवः काश्यो रसस्तं पीतवानिति काश्यपः, तदपत्यानि 30 काश्यपाः, मुनिसुव्रतनेमिवर्जा जिनाचक्रवादयश्च क्षत्रियाः सप्तमगणधरादयो द्विजा जम्बूस्खाम्या

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340