Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुक्ता ]
स्थानमुक्तासरिका ।
२६५
त्वान्निरवशेषमिति । केतनं केतचिह्नमङ्गुष्ठमुष्टिग्रन्थिगृहादिकं स एव केतकः तत्सहितं सकेतकम् । अद्धा कालः पौरुष्यादिकालमानमाश्रित्येति भावः ॥ २३९ ॥
प्रत्याख्यानस्य साधुसामाचारीत्वादन्यामपि सामाचारीं निरूपयति— इच्छामिथ्यातथाकारावश्यकीनैवेधिक्यापृच्छनाप्रतिपृच्छाछन्दनानि -
मंत्रणोपसम्पदः सामाचार्यः ॥ २३२ ॥
इच्छेति, संव्यवहारः सामाचारी, इच्छाकारः बलाभियोगमन्तरेण करणम्, इच्छापूर्वकं करणं न बलाभियोगपूर्वकमित्यर्थः । मिथ्याकारो मिथ्याक्रिया तथा च संयमयोगे वितथाचरणे विदितजिनवचनसाराः साधवस्तत्क्रियावैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते मिथ्याक्रियेयमिति । तथाकरणं तथाकारः स च सूत्रप्रश्नादिगोचरः यथा भवद्भिरुक्तं तथैवेदमित्येवंस्वरूपः, अयन पुरुष विशेष विषय एव प्रयोक्तव्यः । अवश्यकर्त्तव्यैर्योगैर्निष्पन्नाऽऽवश्यकी, एतत्प्रयोग आश्रयान्निर्गच्छत आवश्य- 10 कयोगयुक्तस्य साधोर्भवति । नैषेधिकी-व्यापारान्तरनिषेधरूपा, प्रयोगश्चास्या आश्रये प्रविशत इति । आपृच्छनमापृच्छा सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः कार्या । प्रतिपृच्छा-प्रतिप्रश्नः, सा च प्राभियुक्तेनापि करणका कार्या पूर्वं निषिद्धेन वा प्रयोजनतस्तदेव कर्त्तुकामेनेति । छन्दना प्राग्गृहीतेनाशनादिना कार्या । निमंत्रणा - अगृहीतेनैवाशना दिना भवदर्थमहमशनादिकमानयाम्येवम्भूता । उपसम्पत् - इतो भवदीयोऽहमित्यभ्युपगमः सा च ज्ञानदर्शनचारित्रार्थत्वात्रिधा, तत्र ज्ञानोपसम्पत् 15 सूत्रार्थयोः पूर्वगृहीतयोः स्थिरीकरणार्थं तथा वित्रुटितसन्धानार्थं तथा प्रथमतो ग्रहणार्थं उपसम्पद्यते दर्शनोपसम्पदप्येवं किन्तु दर्शनप्रभावकसम्मत्यादि शास्त्रविषया, चारित्रोपसम्पश्च वैयावृत्त्यकरणार्थं क्षपणार्थञ्चोपसम्पद्यमानस्येति ॥ २३२ ॥
I
दर्शनविषयाप्युपसम्पद्भवति तच दर्शनं सरागसम्यग्दर्शनमपीति तन्निरूपयति— निसर्गोपदेशाज्ञासूत्रबीजाधिगमविस्तारक्रियासंक्षेपधर्मरुचयः सराग - 20
5
सम्यग्दर्शनानि ॥ २३३ ॥
निसर्गेति, सरागस्य - अनुपशान्ताक्षीणमोहस्य यत्सम्यग्दर्शनं तत्त्वार्थश्रद्धानं तत्तथा । तत्र निसर्गः - स्वभावस्तेन रुचिः - तत्त्वाभिलाषरूपाऽस्येति निसर्गतो रुचिरिति वा निसर्गरुचिः, यो हि जातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भूतान् जीवादिपदार्थान् श्रद्दधाति स निसर्गरुचिः । उपदेशो गुर्वादिना कथनम्, तेन रुचिर्यस्येत्युपदेशरुचिः, यो हि जिनोक्तानेव जीवादीनर्थान् तीर्थक- 25 रशिष्यादिनोपदिष्टान् श्रद्धत्ते स उपदेशरुचिः । आज्ञा - सर्वज्ञवचनं, तथारुचिर्यस्य स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचार्यादीनामाज्ञयैव कुग्रहाभावाज्जीवादि तथेति रोचते माषतुषादिवत् स आज्ञारुचिः । सूत्रेण रुचिर्यस्य स सूत्ररुचिः, यो हि सूत्रागममधीयानस्तेनैवाङ्ग प्रविष्टादिना सम्यक्त्वं लभते गोविन्दवाचकवत् स सूत्ररुचिः बीजमिव बीजं यदेकमप्यनेकार्थप्रतिबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः यस्य ह्येकेनापि जीवादिना पदेनावगतेनानेकेषु पदार्थेषु रुचिरुपैति स बीज - 30
सू० मु० ३४

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340