Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
२७१
मुक्ता] . . समवायमुक्तासरिका।. पूर्वाषाढा उत्तराषाढा च, त्रितारा अभिजित् श्रवणा च, धनिष्ठा पञ्चतारा शततारा शतभिषा द्वितारा पूर्वाप्रोष्ठपदा उत्तराप्रोष्ठपदा च द्वाविंशतितारा रेवतीति ॥ ३ ॥
नक्षत्राणां देवविशेषत्वात् देवानां स्थितिविशेषानाचष्टे___ एकपल्योपमस्थितयः रत्नप्रभानैरयिका असुरकुमाराश्चमरबलिवर्जभवनवासिनोऽसंख्येयवर्षायुस्संक्षिपञ्चेन्द्रियतिर्यग्योनिका असंख्येयवर्षायु-5 कगर्भव्युत्क्रान्तिकसंज्ञिमनुष्याः वानव्यन्तरदेवाः सौधर्मकल्पदेवा ईशानकल्पदेवाश्च ॥ ४॥
एकेति, एकं पल्योपमं स्थितियेषान्ते, केचन नैरयिकाः रत्नप्रभापृथिव्यामेकपल्योपमस्थितयो वर्तन्ते सा च चतुर्थे प्रस्तरे मध्यमाऽवसेया उत्कर्षेणैषां स्थितिस्तु एकं सागरोपमम् । असुरकुमाराणान्तूत्कर्षेण स्थितिः साधिकमेकं सागरोपमम् । असुरकुमारेन्द्रवर्जितानां भवनवासिनां देवानां केषांचित् 10 मध्यमा एकपल्योपमं स्थितिः, उत्कृष्टा तु देशोने द्वे पल्योपमे तथाविधतिर्यग्योनिकानामेकं पल्योपमं स्थितिः सा च हेमवतैरण्यवतवर्षयोरुत्पन्नानां विज्ञेया वानव्यन्तरा अपि देवा एव ग्राह्याः, न तु देव्यस्तासामर्धपल्योपमस्थितित्वात् सौधर्मे कल्पे देवशब्देन देवा देव्यश्च गृहीताः, सौधर्मे हि पल्यो- . पमाद्धीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयश्च प्रथमप्रस्तरे जघन्याऽवसेया । ईशानकल्पदेवा इत्यत्रापि देवा देव्यश्च ग्राह्याः तत्र हि सातिरेकपल्योपमादन्या जघन्यतः स्थितिरेव नास्ति ॥ ४ ॥ 15
तथाद्वित्रिपल्योपमस्थितिका अपि ॥ ५॥
द्वीति, रत्नप्रभायां नैरयिकाणां द्विपल्योपमास्थितिश्चतुर्थप्रस्तरे मध्यमा असुरेन्द्रवर्जभवनवासिनां द्वे देशोने पल्योपमे स्थितिरौदीच्यनागकुमारादीनाश्रित्य तथाविधतिरश्चां मनुष्याणाञ्च हरिवर्षरम्यकवर्षजन्मनां द्विपल्योपमा स्थितिरिति एवमन्यत्रापि भाव्यम् । रत्नप्रभानारकाणां असुरकुमाराणां 20 सौधर्मेशानकल्पदेवानान्तु त्रिचतुःपञ्चषट्सप्ताष्टनवादिपल्योपमानि स्थितयः ॥ ५॥
स्थित्यनुसारेण देवानामुच्छासादीनाह
यावत्सागरोपमस्थितिकस्य देवस्य तावदर्धमासेपूच्छ्वासस्तावद्वर्षसहौराहारः॥६॥
यावदिति, यथा ये देवाः सागरादिलोकहितावसानं विमानमासाद्य देवत्वेनोत्पन्ना न तु 25 देवीत्वेन तासां सागरोपमस्थितेरसम्भवात् तेषां देवानामेकं सागरोपमं स्थितिः विमानमेतत्सप्तमे प्रस्तरे, येषाञ्चैकसागरोपमं स्थितिः ते देवा एकस्यार्धमासस्यान्ते उच्चसन्ति निःश्वसन्ति वा तेषामेकस्य वर्षसहस्रस्यान्ते आहारार्थमाहारपुद्गलानां ग्रहणमाभोगतो भवति अनाभोगतस्तु प्रतिसमयमेव ग्रहणं विग्रहगतेरन्यत्र भवति । ये शुभादि सौधर्मावतंसकावसानं विमानमासाद्य देवत्वेनोत्पन्नाः तेषामुत्कर्षण

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340