Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
स्थानमुक्तासरिका।
मुका]
२५३ भवति, प्रकृत्यैव दक्षः सर्वप्रयोजनानामकालहीनतया कर्तेति, परपण्डितो बहुशास्त्रज्ञो यस्य मित्रादिः पण्डितः स वा, अयं हि वैद्यकृष्णकवन्निपुणसंसर्गान्निपुणो भवति, वादी-वादलब्धिसम्पन्नो यः परेण न जीयते, मंत्रवादी वा धातुवादी वा, ज्वरादिरक्षानिमित्तं भूतिदानं भूतिकर्म तत्र निपुणः, चिकित्सकः, चिकित्सायां निपुणः, एते निपुणं सूक्ष्मं ज्ञानं तेन चरन्तीति नैपुणिकाः ॥ २१० ॥
सत्यायुषि नैपुण्यं भवतीति तत्परिणामानाह
गतितद्वन्धनस्थितितद्वन्धनोर्ध्वाधस्तिर्यग्दीर्घहखगमनपरिणामा आयुषः परिणामाः॥ २११ ॥
गतीति, गतिर्देवादिका तां नियतां येन स्वभावेनायुर्जीवं प्रापयति स आयुषो गतिपरिणामः, येनायुःस्वभावेन प्रतिनियतगतिकर्मबन्धो भवति यथा नरकायुःस्वभावेन मनुष्यतिर्यग्गतिनामकर्मणी बध्नाति न देवनरकगतिनामकर्मणीति स गतिबन्धनपरिणामः, आयुषो या अन्तर्मुहूर्तादि त्रयस्त्रिंश- 10 त्सागरोपमान्ता स्थितिर्भवति स स्थितिपरिणामः, येन पूर्वभवायुःपरिणामेन परभवायुषो नियतां स्थिति बध्नाति स स्थितिबन्धनपरिणामः, यथा तिर्यगायुःपरिणामेन देवायुष उत्कृष्टतोऽप्यष्टादशसागरोपमाणीति, येनायुःस्वभावेन जीवस्योर्ध्वदिशि गमनशक्तिलक्षणः परिणामो भवति स ऊर्ध्वगमनपरिणामः, एवमधोगमनपरिणामतिर्यग्गमनपरिणामौ भाव्यौ, यत आयुःस्वभावाजीवस्य दीर्घ-दीर्घगमनतया लोकान्ताल्लोकान्तं यावद्गमनशक्तिर्भवति स दीर्घगमनपरिणामः । यस्माच हवं गमनं स हस्व-15 गमनपरिणामः, इत्येते कर्मप्रकृतिविशेषस्यायुषः परिणामः-स्वभावः शक्तिधर्म इति ॥ २११ ॥
___ यावन्नोकषायमायुषःपरिणामा भवन्तीति तानाहस्त्रीपुरुषनपुंसकवेदहास्यरत्यरतिभयशोकजुगुप्सा नव नोकषायाः॥२१२॥ ।
स्त्रीति, कषायैः क्रोधादिभिः सहचरा नोकषायाः, केवलानां नैषां प्राधान्यं किन्तु यैरनन्तानुबन्ध्यादिभिः सहोदयं यान्ति तद्विपाकसदृशमेव विपाकमादर्शयन्तीति नोकषायवेदनीयभेदा इत्यर्थः, 20 यदुदयेन स्त्रियाः पुंस्यभिलाषः पित्तोदयेन मधुराभिलाषवत् स फुफकाग्निसमानः स्त्रीवेदः, यदुदयेन पुंसः स्त्रियामभिलाषः श्लेष्मोदयादम्लाभिलाषवत् स तृणाग्निज्वालासमानः पुंवेदः, यदुदयेन नपुंसकस्य स्त्रीपुंसयोरुभयोरमिलाषः पित्तश्लेष्मणोरुदये मजिताभिलाषवत् स महानगरदाहानिसमानो नपुंसकवेदः । यदुदयेन सनिमित्तमनिमित्तं वा हसति तत्कर्म हास्यम् । यदुदयेन सचित्ताचित्तेषु बाह्यद्रव्येषु जीवस्य रतिरुत्पद्यते तद्रतिकर्म, यदुदयेन तेष्वेवारतिरुत्पद्यते तदरतिकर्म, यदुदयेन भयवर्जितस्यापि 25 जीवस्येहलोकादिसप्तप्रकारं भयमुत्पद्यते तद्भयकर्म, यदुदयेन शोकरहितस्यापि जीवस्याक्रन्दनादिः शोको जायते तच्छोककर्मेति, यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तज्जुगुप्साकर्मेति ॥ २१२ ॥
नोकषायवतो लोके पुनःपुनरुत्पादावश्यम्भावात् सदा लोकस्थितिरित्याह
तत्रैव पुनर्जननं सततं कर्मणो मोहनीयस्य वा बन्धनं जीवाजीवावैपरीत्यं त्रसस्थावराव्यवच्छेदो लोकालोकावैपरीत्यं तयोरन्योऽन्याननुप्र-30

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340