Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुक्ता] स्थानमुक्तासरिका।
२२९ ग्लानत्वे पौरुषीभङ्ग' इति । एते च सामान्यसाधोरपि प्रायः समानास्तथापि गच्छस्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्सायमतिशय उक्तः । तथाऽन्तरुपाश्रये एकरात्रं द्विरात्रं वा विद्यादिसाधनार्थमेकाक्येकान्ते वसन्नातिकामति तत्र तस्य दोषासम्भवात् , अन्यस्य तु तद्भावादिति चतुर्थः, एवं पञ्चमोऽपि, भावार्थश्चायं-अन्तरुपाश्रयस्य वक्षारके विष्वग्वसति, बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि तदाऽसामाचारी । दोषाश्चैते-पुंवेदोदयेन जनरहिते हस्तकर्मादिकरणेन संयमे । भेदो भवति, मर्यादा मया लंघितेति निदेन वैहानसादिमरणश्च प्रतिपद्यत इति ॥ १५७ ॥
तस्यैव गणान्निर्गमनकारणान्याह
गणे आज्ञाया धारणाया वा सम्यगप्रयोक्ता यथाज्येष्ठं कृतिकर्मणो । विनयस्य वा सम्यगप्रयोक्ता यथावसरं श्रुतपर्यायाणां सम्यगननुप्रवाचयिता वपरगणसम्बन्धिनिम्रन्थ्यां बहिर्लेश्यः, सुहृदादिकृतगणापक्रमण-10 श्चाचार्योपाध्यायो गणादपक्रामेत् ॥ १५८ ॥
गण इति, आचार्योपाध्यायस्याचार्योपाध्याययोर्वा गच्छान्निर्गमः कारणैरेभिर्भवेत् ,स हि गच्छविषये योगेषु प्रवर्तनलक्षणामाज्ञामविधेयेभ्यो निवर्तनलक्षणां धारणां यथौचित्यं यदा न प्रयोजयति, इदमुक्तं भवति दुर्विनीतत्वाद्गणस्य ते प्रयोक्तुमशक्नुवन् गणादपक्रामति कालिकाचार्यवदित्येकम् । तथा गणविषये यथाज्येष्ठं कृतिकर्म तथा विनयं नैव सम्यक्प्रयोक्ता भवति, आचार्यसम्पदा साभिमान-15 त्वात्, यतः आचार्येणापि प्रतिक्रमणक्षामणादिषु उचितानामुचितविनयः कर्त्तव्य एवेति द्वितीयम् । तथाऽसौ यान् श्रुतपर्यायप्रकारानुदेशकाध्ययनादीन् धारयति हृद्यविस्मरणतस्तान् यथावसरे गणं सम्यक्पाठयिता न भवति, तस्याविनीतत्वात् सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वाचार्यस्येति गणादपक्रामतीति तृतीयम् । तथाऽसौ गणे वर्तमानः स्वगणसम्बन्धिन्यां परगणसम्बन्धिन्यां वा निम्रन्थ्यां तथाविधाशुभकर्मवशवर्तितया स कलकल्याणाश्रयसंयमसौधमध्यावहिः लेश्या-अन्तःकरणं यस्यासौ बहिर्लेश्य आसक्तो 40 भवतीत्यर्थः सगणादपक्रामति इति चतुर्थम् । सुहृत्स्वजनवर्गः तस्याचार्यादेः कुतोऽपि कारणाद्गणादपक्रामेत् अतस्तस्य संग्रहाद्यर्थ गणादपक्रामेदिति पश्चमम् ॥ १५८ ॥
जीवाजीवाश्रयेणाहद्रव्यतः क्षेत्रतः कालतो भावतो गुणतश्च धर्मास्तिकायादयः ॥१५९॥
द्रव्यत इति, धर्माधर्माकाशजीवपुद्गलाः पश्चास्तिकायाः, तत्र धर्मास्तिकायो द्रव्यादितः 25 पञ्चधा, द्रव्यतामधिकृत्यायमेकः, क्षेत्रमाश्रित्य लोकप्रमाणः, कालापेक्षया ध्रुवः, यतः कदापि नासीदिति न, न भवतीति न, न भविष्यतीति न, किन्तु अभूद्भवति भविष्यति च । भावापेक्षया वर्णगन्धरसस्पर्शशून्यः, गुणापेक्षया च गतिपरिणामिनां जीवपुद्गलानां सहकारितया गमन उपकारकत्वम् । एवमधर्मास्तिकायोऽपि, परन्तु गुणतः स्थितिपरिणामिनां जीवपुद्गलानां स्थितावुपकारकर्तृत्वम् । आकाशास्तिकायः क्षेत्रतो लोकालोकप्रमाणः, गुणतोऽवगाहनागुणः, शेषं पूर्ववत् । जीवास्तिकायो द्रव्यतोऽ- 30

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340