Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुक्ता ]
पुनरपि तद्भेदानाह—
स्थानमुक्तासरिका ।
२१९
वपनपरिवपनशोधनपरिशोधनवती, धान्यपुञ्जितविरेलितविकीर्णस
ङ्कर्षितसमाना च ॥ १३८ ॥
6
वपनेति, यथा कृषिः सकृद्धान्यवपनवती द्वित्रिर्वा उत्पाट्य स्थानान्तरारोपणतः परिवपनवती विजातीयतृणाद्यपनयनेन शोधिता द्विखिर्वा तृणादिशोधनेन परिशोधिता भवति तथा प्रव्रज्यापि सामाविकारोपणेन वपनवती महाव्रतारोपणेन निरतिचारस्य सातिचारस्य वा मूलप्रायश्चित्तदानतः परिवपनवती सकृदतिचारालोचनेन शोधिता पुनः पुनश्च तेन परिशोधिता च भवति । एवं खले लूनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचारकचवरविरहेण लब्धस्वस्वभावत्वादेका । अन्या खलक एव यद्विरेल्लितं विसारितं वायुना पूनमपुञ्जीकृतं धान्यं तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति । अपरा तु यद्विकीर्ण गोखुरक्षुण्णतया विक्षिप्तं धान्यं तत्समाना, या हि सहजसमुत्पन्ना - 10 तिचारकचवरयुक्तत्वात् सामभ्यन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते, इतरा 'च यत्सङ्कर्षितं क्षेत्रादाकर्षितं धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद्वहुतरकालप्राप्तव्यस्वस्वभावा सा धान्यसङ्कर्षितसमानेति ॥ १३८ ॥
उपसर्गभेदानाह—
दिव्यमानुषतिर्यग्योनिकात्मसंवेदनारूपा उपसर्गाः ॥ १३९ ॥
दिव्येति, उपसृज्यते धर्मात् प्रच्याव्यते जन्तुरेभिरित्युपसर्गा बाधाविशेषाः, ते च कर्तृभेदाचतुर्विधाः, तत्र हास्यात् प्रद्वेषाद्विमर्शाद्विमात्रातो वा दिव्या उपसर्ग भवन्ति, मानुष्या हासात् प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातः, भयात् प्रद्वेषादाहारादपत्यरक्षणार्थं वा तैरश्वो घट्टनस्तम्भनप्रपतनसंलेपणतो वाऽऽत्मसंवेदः ॥ १३९ ॥
उपसर्गसहनाज्ञानावरणीयादिकर्मक्षयाद्बुद्धिभेदानाह -
औत्पत्तिकी वैनयिकी कर्मजा पारिणामिकी च बुद्धिः ॥ १४० ॥
15
20
औत्पत्तिकीति, उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, ननु क्षयोपशमः कारणमस्याः, सत्यम्, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यत् शास्त्रकर्माभ्यासादिकमपेक्षत इति । यद्वा बुद्ध्युत्पादनात् पूर्वं स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाप्यनालोचि - तस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिरौत्पत्तिकी 25 नटपुत्ररोहकादीनामिव । विनयो गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, किन कार्य भरनिस्तरणसमर्था धर्मार्थकामशास्त्राणां गृहीतसूत्रार्थसारा लोकद्वयफलवती बेयम्, नैमित्तिकसिद्धपुत्रशिव्यादीनामिव । अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म नित्यव्यापारस्तु शिल्पम्, कर्मणो जाता कर्मजा, अपि च कर्माभिनिवेशोपलब्धकर्मपरमार्था कर्माभ्यासविचाराभ्यां विस्तीर्णा प्रशंसा फलवती च हैरण्यककर्षकादीनामिव । परिणामः सुदीर्घकाळपूर्वापरार्थावलोकनादिजन्य आत्म- 30

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340