________________
मुक्ता ]
पुनरपि तद्भेदानाह—
स्थानमुक्तासरिका ।
२१९
वपनपरिवपनशोधनपरिशोधनवती, धान्यपुञ्जितविरेलितविकीर्णस
ङ्कर्षितसमाना च ॥ १३८ ॥
6
वपनेति, यथा कृषिः सकृद्धान्यवपनवती द्वित्रिर्वा उत्पाट्य स्थानान्तरारोपणतः परिवपनवती विजातीयतृणाद्यपनयनेन शोधिता द्विखिर्वा तृणादिशोधनेन परिशोधिता भवति तथा प्रव्रज्यापि सामाविकारोपणेन वपनवती महाव्रतारोपणेन निरतिचारस्य सातिचारस्य वा मूलप्रायश्चित्तदानतः परिवपनवती सकृदतिचारालोचनेन शोधिता पुनः पुनश्च तेन परिशोधिता च भवति । एवं खले लूनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचारकचवरविरहेण लब्धस्वस्वभावत्वादेका । अन्या खलक एव यद्विरेल्लितं विसारितं वायुना पूनमपुञ्जीकृतं धान्यं तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति । अपरा तु यद्विकीर्ण गोखुरक्षुण्णतया विक्षिप्तं धान्यं तत्समाना, या हि सहजसमुत्पन्ना - 10 तिचारकचवरयुक्तत्वात् सामभ्यन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते, इतरा 'च यत्सङ्कर्षितं क्षेत्रादाकर्षितं धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद्वहुतरकालप्राप्तव्यस्वस्वभावा सा धान्यसङ्कर्षितसमानेति ॥ १३८ ॥
उपसर्गभेदानाह—
दिव्यमानुषतिर्यग्योनिकात्मसंवेदनारूपा उपसर्गाः ॥ १३९ ॥
दिव्येति, उपसृज्यते धर्मात् प्रच्याव्यते जन्तुरेभिरित्युपसर्गा बाधाविशेषाः, ते च कर्तृभेदाचतुर्विधाः, तत्र हास्यात् प्रद्वेषाद्विमर्शाद्विमात्रातो वा दिव्या उपसर्ग भवन्ति, मानुष्या हासात् प्रद्वेषाद्विमर्शात् कुशीलप्रतिसेवनातः, भयात् प्रद्वेषादाहारादपत्यरक्षणार्थं वा तैरश्वो घट्टनस्तम्भनप्रपतनसंलेपणतो वाऽऽत्मसंवेदः ॥ १३९ ॥
उपसर्गसहनाज्ञानावरणीयादिकर्मक्षयाद्बुद्धिभेदानाह -
औत्पत्तिकी वैनयिकी कर्मजा पारिणामिकी च बुद्धिः ॥ १४० ॥
15
20
औत्पत्तिकीति, उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, ननु क्षयोपशमः कारणमस्याः, सत्यम्, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यत् शास्त्रकर्माभ्यासादिकमपेक्षत इति । यद्वा बुद्ध्युत्पादनात् पूर्वं स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाप्यनालोचि - तस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थो गृह्यते यया सा लोकद्वयाविरुद्धैकान्तिकफलवती बुद्धिरौत्पत्तिकी 25 नटपुत्ररोहकादीनामिव । विनयो गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा वैनयिकी, किन कार्य भरनिस्तरणसमर्था धर्मार्थकामशास्त्राणां गृहीतसूत्रार्थसारा लोकद्वयफलवती बेयम्, नैमित्तिकसिद्धपुत्रशिव्यादीनामिव । अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म नित्यव्यापारस्तु शिल्पम्, कर्मणो जाता कर्मजा, अपि च कर्माभिनिवेशोपलब्धकर्मपरमार्था कर्माभ्यासविचाराभ्यां विस्तीर्णा प्रशंसा फलवती च हैरण्यककर्षकादीनामिव । परिणामः सुदीर्घकाळपूर्वापरार्थावलोकनादिजन्य आत्म- 30