Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
१६८ सूत्रार्थमुक्तावल्याम्
(चतुर्थी परिमाणौ स्तः, हैमवते शब्दापातीनामा ऐरण्यवते च विकटापातीनामा पर्वतः, यत्र च क्रमेण खातिप्रभासौ देवौ वसतः, तद्भवनभावादिति । एवं हरिवर्षे गन्धापाती रम्यग्वर्षे माल्यवत्पर्वतः क्रमेण चारुणेन पद्मनाधिष्ठितो वर्तते । देवकुरुषु पूर्वपार्श्वेऽपरपार्श्वे च क्रमेण सौमनसविद्युत्प्रभावश्वस्कन्धसदृशावाद्यन्तयोनिग्नोन्नतावुत्तरकुरुषु गन्धमादनोऽपरपार्श्वे पूर्वपार्श्वे माल्यवानिति, भरतैरव5 तयोस्तु दीर्घवैताढ्यौ पर्वतौ स्तः तौ च तयोर्मध्यभागे पूर्वापरतो लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियो
जनोच्छ्रितौ तत्पादावगाढौ पश्चाशद्विस्तृतावायतसंस्थितौ सर्वराजतावुभयतो बहिःकाञ्चनमण्डनाको विज्ञेयौ । एषु गुहाकूटादिविचारोऽन्यत्र द्रष्टव्यः ॥ २७ ॥
- जम्बूद्वीपसम्बन्धिभरतादिसत्ककाललक्षणपर्यायानाह
- भरतैरवतयोः सुषमदुःषमायाः स्थितिर्दिसागरकोटीकोटिमाना, सुष10 मायां मनुष्याणां द्विगव्यूतिरुच्चता, द्वे पल्योपमे परमायुः, द्वावर्हच्चक्रवर्ति बलदेववंशौ, द्वावेकसमयेऽर्हन्तौ चक्रवर्तिनौ बलदेवौ वासुदेवौ च ॥ २८ ॥
भरतेति, जम्बूद्वीपे भरतैरवतवर्षेष्वतीतायामागामिन्याश्चोत्सर्पिण्यां सुषमदुःषमालक्षणस्य चतुर्थकालस्य स्थितिर्द्धिसागरकोटीकोटिरूपा, एवं वर्तमानाया अवसर्पिण्यास्तृतीयारकस्य सुषम
दुःषमालक्षणकालस्यापि । तथा भरतैरवतयोरतीतायामागामिन्यां वर्तमानायाश्चोत्सर्पिण्यां सुषमायां 15 मनुष्याणामुञ्चता गव्यूतिद्वयप्रमाणा, आयुश्च द्विपल्योपमप्रमाणम् , एवं भरतेष्वैरवतेषु चैकस्मिन् युग एकस्मिन् समये द्वौ द्वार्हतां चक्रवर्त्तिनां वासुदेवानाश्च वंशौ, एवमेकसमये भरत एकोऽर्हन् चक्रवर्ती बलदेवो वासुदेवश्च, ऐरवतेऽप्येवमिति द्वौ द्वाईन्तौ चक्रवर्तिनौ बलदेवौ वासुदेवौ च भवत इति ॥ २८ ॥
पुनर्विशेषमाह20. कुरुद्वये सदा मनुजाः सुषमसुषमोत्तमद्धि हरिवर्षरम्यकवर्षयोः सुषमोत्तमर्छि हैमवतैरण्यवतयोः सुषमदुःषमोत्तमर्द्धि पूर्वापरविदेहयोर्दुःषमसुषमोत्तमद्धि भरतैरवतयोस्तु षड्डिधकालद्धिश्चानुभवन्ति ॥ २९ ॥
कुरुद्वय इति, देवकुरुघूत्तरकुरुषु च सुषमसुषमासम्बन्धिनी प्रधानविभूतिमुच्चैस्त्वायु:कल्पवृक्षदत्तभोगोपभोगादिकां प्राप्तास्तामेवानुभवन्तो विहरन्ति, एवमेवाग्रेऽपि योजनीयम् , स्पष्टं मूलम् ॥२९॥ 25 - कालव्यञ्जकज्यौतिष्कद्वित्वमाह
चन्द्रसूर्यनक्षत्राणां द्वित्वम् ॥ ३०॥ चन्द्रेति, जम्बूद्वीपे सदा द्वौ चन्द्रौ प्रभासयतः, द्वौ सूर्यौ तापयतः । तथा द्वे कृत्तिके रोहिण्यौ मृगशिरे आर्द्र पुनर्वसू इत्येवं द्वे द्वे नक्षत्रे भाव्ये, एवमेव वेदिकादीनां गव्यूतद्वयमुञ्चत्वादिकमन्यतो विज्ञेयम् ॥ ३०॥

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340