Book Title: Sutrarth Muktavali
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
मुक्ता]
२०५
स्थानमुक्तासरिका। इत्येवंप्रकारैः-निम्रन्थस्सेत्युपलक्षणं, तेन निम्रन्थस्य निर्ग्रन्थ्या वेत्यर्थः, अतिशयवज्ञान-विलमित्यर्थः, मत्यादितोऽतिशयवत्त्वात् । एवमेतद्विपर्ययेण तदुत्पत्तिर्भाव्या ॥ १०६ ॥ निम्रन्थानामकृत्यनिषेधायाह
आषाढाश्विनकार्तिकचैत्रप्रतिपदः प्रथमपश्चिमसंध्यामध्याह्नार्धरात्रयो न वाध्याययोग्याः ॥ १०७ ॥
आषाढेति, एता महाप्रतिपदा, महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्धर्मविलक्षणत्वात्, अत एवाषाढस्य पौर्णमास्या अनन्तरा प्रतिपदाषाढप्रतिपदेवमन्यत्रापि, इह च यत्र विषये यतो दिवसान्महामहाः प्रवर्त्तन्ते तत्र तदिवसान्महसमाप्तिदिनं यावत् स्वाध्यायो नन्द्यादिसूत्रविषयो वाचनादिर्न विधीयते, अनुप्रेक्षा तु न निषिध्यते, तच्च पौर्णमास्येव, प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वय॑न्ते, तथा प्रथमा संध्या अनुदिते सूर्ये, पश्चिमा चास्तसमये, अकालखाध्यायेऽमी दोषा:-'श्रुतज्ञानेऽभक्ति- 10 लोकविरुद्धता प्रमत्तछलना च । विद्यासाधनवैगुण्यधर्मता इति मा कुरु' इति ॥ १०७ ॥
पुरुषविशेषानेवाह
आत्मपरान्तकरा आत्मपरतमा आत्मपरदमाश्च पुरुषाः ॥ १०८॥
आत्मेति, आत्मनो भवस्यान्तं कुर्वन्तीत्यात्मान्तकरा न परस्य भवान्तकरा धर्मदेशनानासेवकाः प्रत्येकबुद्धादिरित्येको भङ्गः, परस्य भवान्तं कुर्वन्ति मार्गप्रवर्त्तनेन, नात्मान्तकरा अचरमशरीरा 15 आचार्यादयः, स्वपरात्मान्तकरास्तीर्थकरादयः, न स्वपरात्मान्तकरा दुषमाचार्यादयः । यद्वाऽऽत्मनोऽन्तं मरणं कुर्वन्तीत्यात्मान्तकराः, अत्र प्रथमः आत्मवधकः, द्वितीयः परवधकः, तृतीय उभयहन्ता, चतुर्थस्त्ववधकः । एवमात्मानं तमयति खेदयतीत्यात्मतमः, आचार्यादिः, आत्मनि तमोऽज्ञानं क्रोधो वा यस्य स आत्मतमाः, आत्मानं दमयति शमवन्तं करोति शिक्षयति वेत्यात्मदमः, आचार्योऽश्वदमकादिर्वा परश्चात्र शिष्योऽश्वानि ॥ १०८ ॥
दमश्च गर्षगातः स्यादिति गर्हामाह
उपसम्पये विचिकित्सामि यत्किञ्चन मिथ्या मे एवमपि प्रज्ञतेति गीं ॥ १०९॥
उपसम्पद्य इति, गुरुसाक्षिकाऽऽत्मनो निन्दा गहीं, तत्रोपसम्पद्ये गुरुं स्वदोषनिवेदनार्थमाश्रयामि, अभ्युपगच्छामि वोचितं प्रायश्चित्तमित्येवंप्रकारः परिणाम एका गहीं। अस्या गर्हात्वन्तु तथा-25 विधपरिणामस्य गोहेतुत्वेन कारणे कार्योपचारात्, गहाँसमानफलत्वाच्च । विशेषेण विविधप्रकारैर्वा चिकित्सामि गर्हणीयान् दोषान् प्रतिकरोमि निराकरोमीत्येवं विकल्पात्मिकाऽन्या गरे । यत्किञ्चनानुचितं तन्मिथ्या-विपरीतं दुषु मे-मम, इत्येवं वासनागर्भवचनरूपाऽपरा गों, एवं सहपत्वादेव गर्हायाः। एवमपि प्रज्ञप्ता-अनेन खदोषगर्हणप्रकारेणापि जिनैर्दोषशुद्धिरभिहितेति प्रतिपत्तिवापरा गर्हा, एवंविषप्रतिपत्तेर्गहाकारणत्वाविति ॥ १०९ ॥
20
30

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340