________________
सूत्रार्थमुक्तावल्याम्
[द्वितीया तन्नाभिलषेत्, पूर्वकृतकर्मफलाधीना जीवाः, कर्मविपाकजां कटुकवेदनामनुभवन्तीति भावयन् समतया तामनुभवेत् । तथा परस्परतः साधुना पूर्वोक्ता रजःप्रमार्जनादिकाः क्रियाः कृतप्रतिक्रियया न विधेयाः। परक्रियायामन्योन्यक्रियायाञ्च गच्छान्तर्गतैर्यतना कर्त्तव्या, गच्छनिर्गतानान्त्वेतया न प्रयोजनम् ॥८५॥ ___ अथ महाव्रतपालनोपयोगिनीर्भावनाः प्राह
पश्च पञ्चमहाव्रतानां भावना भाव्याः ॥८६॥ पञ्चेति, चतुर्धाऽस्या निक्षेपः, नामस्थापने प्रसिद्धे, नोआगमतो व्यतिरिक्ता द्रव्यभावना जातिकुसुमादिद्रव्यैस्तिलादिद्रव्येषु या वासना सा; द्रव्येण द्रव्यस्य भावना सर्वापि ग्राह्या । प्रशस्ताप्रशस्तभेदतो भावभावना द्वेधा, प्राणिवधमृषावादादत्तादानमैथनपरिग्रहक्रोधमानमायालोभेष्वकार्येष पौनःपुन्यकरणतया प्रवृत्तिविषयाऽप्रशस्ता भावना । दर्शनज्ञानचारित्रतपोवैराग्यादिषु प्रशस्ता भावना 10 भवति, तत्र भगवतां प्रवचनस्याचार्यादीनां युगप्रधानानामृद्धिमतां चतुर्दशपूर्वविदामामर्षोषध्यादि
प्राप्तऋद्धीनाश्चाभिगमदर्शनगुणोत्कीर्तनपूजनस्तवनादिर्दर्शनभावना, तयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवति तथा तीर्थकृजन्मभूमिषु निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु देवलोकभवनेषु मन्दरेषु नन्दीश्वरद्वीपादौ भौमेषु पातालभवनेषु च यानि शाश्वतचैत्यानि तेषु तथाऽष्टापदे श्रीमदुजयन्तगिरौ गजाप्रपदे दशार्णकूटवर्तिनि तक्षशिलायां धर्मचक्रेऽहिच्छत्रायां पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने रथा15 वर्त पर्वते वनस्वामिकृतपादपोपगमनस्थाने श्रीमद्वर्धमानमाश्रित्य चमरेन्द्रेण कृतोत्पतनस्थाने च यथा
सम्भवमभिगमनवन्दनादितो दर्शनशुद्धिः । ज्ञानभावना च तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्त्वञ्च जीवाजीवादयो नव पदार्थास्ते च तत्त्वज्ञानार्थिना सम्यग्ज्ञातव्याः, तत्परिज्ञानं यथावस्थिताशेषपदार्थाविर्भावके आहेत प्रवचन एवोपलब्धम् , मोक्षाख्यं कार्य सम्यग्दर्शनचारित्रलक्षणं करणं सम्यग्द
र्शनाद्यनुष्ठाता साधुः कारको मोक्षावाप्तिलक्षणा क्रियासिद्धिश्चेहैव प्रवचन इत्येवं ज्ञानं तथाऽष्ट20 प्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, मिथ्यात्वादयो बन्धहेतवः, अष्टप्रकारकर्मवर्गणारूपं बन्धनं
तत्फलं चतुर्गतिसंसारपर्यटनसातासाताद्यनुभवनरूपमन्यद्वा यत्किञ्चित्सुभाषितं तत्सर्वमिहैव प्रवचनेऽभिहितमिति ज्ञानविषया भावनाः सर्वा ज्ञानभावना । अहिंसालक्षणो धर्मः सत्यमदत्तादानं ब्रह्मचर्य नवगुप्तिः परिग्रहविरतिश्चेहैव शोभनं नान्यत्रेति पञ्च महाव्रतभावनाः, वैराग्यभावनाऽप्रमादभावनै
कामभावनाप्रभृतयश्चरणमाश्रिताश्चरणभावनाः । निर्वृत्त्यादिना केन तपसा मम दिवसोऽवन्ध्यो भवेत् , 25 कतरद्वा तपोऽहं विधातुं समर्थः, कतरञ्च तपः कस्मिन् मम द्रव्यादौ निर्वहति, कस्मिन् द्रव्ये क्षेत्रे काले भावे वाऽहमेवम्भूतं तपः कर्तुं समर्थ इत्येवं पर्यालोचना तपोभावना । अनित्यत्वादिद्वादशविधा भावना वैराग्यभावना। इह तु चारित्रभावना सूत्रे प्रोक्ता, तत्र प्रथमव्रतस्येर्यायां समितेन भाव्यम् , मनसा सुप्रणिहितेन भाव्यम् , प्राण्यपकारिणी वाङ् नाभिधातव्या, आदाननिक्षेपणायां समितेन भाव्यम् , प्रत्युपेक्षितमशनादि भोक्तव्यमिति पञ्च भावनाः। द्वितीयव्रतस्यानुविचिन्त्य भाषिणा भवितव्यम् , क्रोधः सदा 30 परित्याज्यः, लोभजयः कर्त्तव्यः, भयं त्याज्यम् , हास्यमपीति पञ्च भावनाः । तृतीयव्रतस्यानुविचिन्त्य शुद्धोऽवग्रहो याचनीयः, आचार्यादीननुज्ञाप्य भोजनं विधेयम् , अवग्रहं गृहता निर्मन्थेन परिमित एवावग्रहो प्रायः, अनवरतमवग्रहपरिमाणं विधेयम् , अनुविचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं