Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
JO
शाखवार्ता समुच्चयः।
सटीकः। स्तबकः। ॥१०॥
॥३६॥
या एव वचनहेतुत्वम् , तदभावेऽसर्वज्ञत्व रागादिसद्भावेऽपि वचनाभावेन व्यभिचारादिति वाच्यम् । विवक्षायामपि व्यभिचारोपलब्धेः, अन्यविवक्षायामन्यशब्ददर्शनात् , अन्यथा गोत्रस्खलनादेरभावप्रसङ्गात् । अर्थविवक्षाव्यभिचारेऽपि शब्दविवक्षायामव्यभिचार इति चेत् । न, स्वमावस्थायामन्यगतचित्तस्य वा तदभावेऽपि वक्तृत्वसंवेदनात् । न चासर्वज्ञत्वादिना वचनस्यान्वयासिद्धावपि 'तदभावे सर्वत्र वक्तृत्वं न भवति' इत्यत्र प्रमाणाभावात् प्रत्यक्षा-ऽनुपलम्भसाध्यः कथं हेतु हेतुमद्भावनिश्चयः ? इति वाच्यम्, वह्निधूमस्थलेऽप्येवं सुवचत्वात् , तर्कवलेन नियमस्य चोभयत्र सुग्रहत्वादिति चेत् ।
न, वह्नि-धूमयोरिवासर्वज्ञत्व-वक्तृत्वयोः कार्यकारणभावाभावात; तथाहि- 'वहिसद्भावे धूमो दृष्टस्तदभावे न दृष्ट:' इत्येतावतैव न धूमस्याग्निकार्यत्वम् , किन्तु वह्निधर्मानुविधायित्वम् , “कार्य धूमो हुतभुजः कार्यधर्मानुवृत्तितः" इति वचनात् । तच्च न दर्शना-दर्शनमात्रगम्यम् , किन्तु विशिष्टात् प्रत्यक्षा-ऽनुपलम्भाख्यात् प्रमाणात् प्रतीयते । प्रत्यक्षमेव कार्यकारणाभिमतपदार्थविषयं तद्विविक्तान्यवस्तुविषयं च प्रत्यक्षाऽनुपलम्भशब्दाभिधेयम् । कदाचिदनुपलम्भपूर्वकं प्रत्यक्षं तद्भावसाधकम् , कदाचिच्च प्रत्यक्षपुरस्सरोऽनुपलम्भः । तत्रायेन येषां कारणाभिमतानां संनिधानात् मागनुपलब्धं धूमादि यत्संनिधानादुपलभ्यते तस्य तत्कार्यता व्यवस्थाप्यते, 'बयतिरिक्तकारणसमवहितो धृमो यद्यग्निजन्यो न स्यात् , अग्निसंनिधानात् प्रागपि तत्र देशे स्यात् , अन्यतो वाऽगच्छेत्' इत्यापाद्यव्यतिरेकशङ्काया अनुपलम्भेन निरासात् । संनिहितधूमे जायमानस्य वह्निजन्यत्वनिश्चयस्य सामान्योपयोगेन सामान्ये पर्यवसानात् । एतेन 'प्रागनुपलब्धस्य रासभस्य कुम्भकारसंनिधानानन्तरमुपलभ्य
३६३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902