Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 802
________________ सटीकः। स्तयकः । ॥१०॥ P शास्त्रवान वृत्तितया कार्यतानवच्छेदकत्वात् । मृतलौकिकप्रत्यक्षत्वापेक्षया च द्रव्यनिष्टलौकिकविषयतया चाक्षुषत्वस्यैव लाघवेन समुच्चयः। कार्यतावच्छेदकत्वौचित्यात् । अस्तु वा शक्तिविशेषस्य शक्तिमाद्वशेषवत्त्वेन विषयस्यैव वा चाक्षुषे स्पार्शने च हेतुत्वमिति ॥३८२॥ न वाय्वादेरस्पार्शनत्वम् । न चैवं वायुगतसंख्या-परिमाणादेः प्रत्यक्षतापत्तिः, सजातीयसंवलनाभावे भूयोऽवयवावच्छेदेन स्वक्सनिकर्षे चेष्टत्वात् , पार्श्वद्वयलग्नफूत्कारद्वयसंख्यापरिमाणग्रहस्यानुभविकत्वादिति । एतेन स्वतन्त्रोक्तनीत्या 'विजातीयकत्वाभावादस्पार्शनत्वं वायोः' इत्यपि निरस्तम्, स्पार्शनजनकतावच्छेदकवैजात्यव्यापकत्रसरेण्वेकत्वसाधारणवैजात्यस्य नित्यैकत्वसाधारणत्वे महत्त्वो-द्भूतरूपयोः पृथकारणताद्वयकल्पनस्यावश्यकत्वात् , निखिलतद्वयात्तत्वे च कार्यमात्रवृत्तितया जातितया तदवच्छिन्नं प्रति कस्यचित् कारणस्यावश्यकतया द्रव्यचाक्षुषं प्रत्येकत्वकारणतामादाय कारणताद्वयकल्पनस्यावश्यकत्वात् , वैजात्यकल्पनस्य पुनरधिकत्वात् , उक्तविजातीयैकत्वस्यैव संयुक्तसमवायप्रत्यासत्तिमध्ये निवेशेन वायोरस्पानित्वे तवृत्तिस्पर्शाद्यस्पार्शनप्रसङ्गात् , अन्यथा प्रभादौ चाक्षुषजनकतावच्छेदिकया सांकर्यादिति दिग् । एवं च 'उद्भूतरूपाभावाद् मूतत्वे शब्दस्य प्रत्यक्षत्वं न स्यात्' इति व्याहतं वचनम् , योग्यतायाः शक्तिविशेषस्य वा तत्राप्यव्याहतत्वात् । प्रत्यासत्तिश्च शब्दे श्रोत्रस्य संयोग एव, मनो-नयनवर्जानामिन्द्रियाणां व्यञ्जनावग्रहप्रतिपादनात् , “पुढे सुणेइ सई" इत्यागमात् , द्रव्यान्तरस्याग्रहणं च श्रोत्रेणायोग्यत्वादिति किमनुपपन्नम् ? । तदेवं द्रव्यापेक्षया सर्व वचोऽपौरुषेयम् , पर्यायापेक्षया तु पौरुपेयमेवेति व्यवस्थितम् ॥ ३६॥ १ स्पृष्टं शृणोति शब्दम् । ॥३८२॥ For Private Personal Use Only Jan Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902