Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 860
________________ 100 शास्त्रवार्तासमुच्चयः ॥४११॥ ननु शब्दभेदसिद्धौ तस्य हेतुभेदनियम्यत्वादु हेतुभेदसिद्धिः, तत्सिद्धौ च शब्दभेदसिद्धिरित्यन्योन्याश्रय इत्याशक्याह-- सटीकः। स्तबकः। ॥ ११॥ ज्ञायते तद्विशेषस्तु प्रमाणे-तरयोरिव । स्वरूपालोचनादिभ्यस्तथादर्शनतो भुवि ॥१९॥ ज्ञायते प्रमातृभिः, तद्विशेषस्तु- सत्ये-तरशब्दभेदस्तु, प्रमाणे-तरयोरिव-प्रमाण-तदाभासयोरिव, 'स्वकृतप्रतिभाससा. म्येऽपि विशेषः' इति योजना स्वरूपालोचनादिभ्यः-संवादा-ऽसंवादनिरूपणादिभ्यः । एषां भेदव्याप्यत्वमाह- भुवि-पृथिव्याम् , तथादर्शनतः, अनेन प्रकारेण तद्भेदसिद्धः, परैरपि सद-ऽसदर्थप्रतिभासाविशेषेऽपि संवादा-ऽसंवादाभ्यामेव भेदाभ्युपगमात् । न चैकान्ततुल्ययोः संवादा-संवादसंभव इति विभावनीयम् । अथ स्वातिरिक्तगुण-दोषसंबन्धादेव तेषामेकान्ततुल्यत्वं न भविष्यति, इति किं स्वरूपभेदेन ?; अन्यथा कालभेदेन भ्रम-प्रमाजनकचक्षुरादरपि स्वरूपभेदः स्यादिति चेत् । न, सत्ये-तरादिशब्दानां सर्वथा स्वरूपाभेदे संवादे-तराद्यनापत्तेः, कार्यभेदे स्वभावभेदस्य प्रयोजकत्वात् , सहकारिभेदस्याप्यजनकस्वभावपरित्यागौपयिकत्वात् , निर्मला-निर्मलचक्षुरादेरपि स्वरूपभेदाभ्युपगमात् । इध्यते च सत्ये-तरादिव्यवहारभेदादपि सत्ये-तरादिभेदः, असति बाधके व्यवहारस्यापि प्रमाणत्वात , स च हेतुभेदमाक्षिपतीति कान्योन्याश्रयः ? इति दिग् ॥१९॥ नन्वेवं शब्दा-ऽर्थयोः स्वाभाविकसंबन्ध-सत्येतरादिभेदसाम्राज्ये संकेतवैयर्थ्यम् , स्वत एव शब्दस्यार्थप्रतिपादन ॥४१॥ Jain Education : For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902