Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
दोष इति चेत् । न, विकल्प स्खलक्षणयोः प्रतिबन्धस्यैवासिद्धेः, स्खलक्षणमालम्बनं किनाऽप्यसलविकल्पात सलविकल्पेऽस्याकारनियमोपपत्तेः सामर्थ्य जविकल्पस्यापि स्वलक्षणास्पर्शित्वात् , समारोपव्यवच्छेदस्य च शाब्दविकल्पादेवोपपत्तेस्तकल्पनायां मानाभावात् । अस्त्वेवमेव शास्त्राचैयर्थमिति चेत् । न, तथा सात स्वलक्षणास्पर्शिनो व्याप्त्यायनपेक्षस्यार्थमापकस्य शाब्दस्य मानान्तरत्वप्रसङ्गात् , अर्थविवक्षानुमितिरूपत्वे च तस्य स्वातन्त्र्येण बाह्यानध्यवसायित्वेनाप्रवर्तकत्वापातात , 'नानुमिनोमि किन्तु शाब्दयामि' इत्यनुभवानुपपत्तेश्च । अपि च, अन्यविवक्षायामन्यशब्ददर्शनाद् विवक्षाविशेषमूचकत्वमपि कथं शब्दानाम् ? । 'सुविवेचितं कार्य कारणं न व्यभिचरति' इति न्यायात् शब्दविशेषाणां तद् न विरुध्यत इति चेत् । तर्हि येनैव प्रतिवन्धेन शब्दविशेषो विवक्षाविशेषमूचकस्तत एवार्थविशेषातिपादकः किं नाभ्युपगम्यते ? । विवक्षया सह तदुत्पत्तिरेव प्रतिबन्धोऽर्थेन सह पुनरियमसंभविनीति चेत् । न, तथापि विवक्षाया वचनेऽर्थप्रतिपादनरूपेष्टसाधनताज्ञानं विनाऽसंभवाद् विवक्षोपसर्जनतयाऽर्थप्रतिपादकत्वस्य च शुकादिवचने व्यभिचारात्, कल्पितार्थप्रतिपादकत्वे च सत्या-ऽसत्यविभागाभावाल्लोकयासोच्छेदात , शब्दजनितार्थप्रतिविम्बे बहिरर्थविषयतायास्ताविकत्वकल्पनाया एचौचित्यादिति दिग ।। २८ ॥
____ दोषान्तरमभिधातुमाहबुद्धावर्णेऽपि चादोषः सस्तवेऽप्यगुणस्तथा। आहानाप्रतिपत्त्यादि शब्दार्थायोगतो ध्रुवम् ॥
प्रतिबन्धेन शब्दविशेषो विवक्षावित । न, तथापि विवक्षाया वचनाचतार्थप्रतिपादकत्वे च
ज्योऽर्थन सड़ पुनरियप्रतिपादकत्वस्य च वाचावहिग्यविषयतायास्त चित्र
lain Educat
i onal
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902