Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 870
________________ पाखवा. समयः ॥४१६॥ area Plele बुद्धावर्णेऽपिच-बुद्धाश्लाघायामपि च, अदोषः-दोषाप्रसङ्गः नामांति परस्य, युद्धावर्णस्य बुद्धविशेष्यकापकृष्टत्वप्रकारकज्ञान- समीक्षा जनकत्वाभावात् , तथा, संस्तवेऽपि-युद्धस्तुतिकरणेऽपि, अगुणः-गुणाभावप्रसङ्गः, बुद्धसंस्तववर्णस्य बुद्धविशेष्यकोत्कृष्टत्वप्रका-स्तबकः। रकज्ञानजनकत्वाभावात् । तथा, आहानाप्रतिपत्त्यादि- आह्वाने कृतेऽप्यप्रतिपत्त्य ऽभवृत्त्यादि, शब्दार्थायोगतः-शब्दार्थासंबन्धा- AC॥११॥ भाव इप्यमाणे, ध्रुवम्- आवश्यकम् । 'बुद्ध्याकारे बहिराध्यासात् सर्वमिदं नोपपन्नम्' इति स्वीशविशेषदर्शिनः परस्य कथं समाधानं शोभते । अथानुमानिक चैत्यज्ञाने सत्यपि पित्तदोषेण शङ्ख पीतिमाध्यासव विशेषदर्शिनोऽप्यदिशो लोकवासनादोषाद् न प्रकृताध्यासानुपपत्तिरिति चेत् । न, अधिष्ठान-तज्ज्ञानाभावेऽध्यासानुपपत्तेः, असाक्षात्कारिभ्रमस्य विशेषदर्शनमात्रनिवर्त्यत्वनियमाच; अन्यथा क्षणिकत्वानुमानात् परस्याक्षणिकत्वसमारोपस्याप्यनिवृत्त्यापत्तेः । यदि च बहिराध्यवसायिशाब्दविकल्पप्रतिबन्धकविशेषदशेने लोकवासनाया उत्तेजकत्वं स्वीक्रियते, अत एव लोकवासनाविरहिणां विशेषदर्शिनां योगिनां न पूर्वक्षणबलायातोऽपीशविकल्प इतीप्यते, तदा लाघवादस्य बहिर्विषयेऽभ्रान्तत्वमेव कल्प्यताम , किं तत्र भ्रान्तत्वस्य, वासनाविशेषे तत्पतिबन्धकोत्तेजकत्वादेश्च कल्पनया ? इत्यादि मूक्ष्मधिया विभावनीयम् ॥ २९॥ तदेवं सिद्धः शब्दा-र्थयोः संबन्धः, तत्सिद्धौ च निराबाधा सर्वज्ञेनाभिव्यक्तादागमाद् धर्मा-धर्मव्यवस्था, ततश्च 'ज्ञान-क्रियाभ्यां मुक्तिः' इत्यत्र नयमतभेदजनितं वार्तान्तरमुत्थापयतिज्ञानादेव नियोगेन सिद्धिमिच्छन्ति केचन। अन्ये क्रियात एवेति द्वाभ्यामन्ये विचक्षणाः॥३०॥ ॥१६॥ in Education in For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902