Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 887
________________ वपण्णवणा पनरसविहा पण्णता, तं जहा-तित्थसिद्धा, अतित्थसिद्धा, तित्थगरसिद्धा, अतित्थगरासद्धा, सयंबुद्धसिद्धा, पत्तेयबुद्धसिद्धा, बुद्धबोहिअसिद्धा, इत्थीलिङ्गसिद्धा, पुरिसलिङ्गासिद्धा, णपुंसगलिङ्गसिद्धा, सलिङ्गसिद्धा, अण्णलिङ्गासिद्धा, गिहिलिङ्गसिद्धा, एगसिद्धा, अणेगसिद्धा" इति । तत्र तीर्थे चतुर्वर्णश्रमणसंघरूपे प्रथमगणधररूपे चोत्पन्ने सति सिद्धास्तीर्थसिद्धाः। तीर्थस्याभावेऽनुत्पत्तिलक्षण आन्तरालिकव्यवच्छेदलक्षणे वा सति सिद्धा अतीर्थसिद्धा मरुदेव्यादयः, सुविधिस्थाम्यायपान्तराले विरज्याप्तमहोदयाश्च । तीर्थकरा अवाप्तजिननामोदयार्जितसमृद्धयः सन्तः सिद्धास्तीर्थकरासिद्धाः । अतीर्थकराः सामान्यकेवलिनः सन्तः सिद्धा अतीर्थकरसिद्धाः । स्वयमेव बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः सन्तः सिद्धाः स्वयंबुद्धसिद्धाः, ते च तीर्थकरा-ऽतीर्थकरभेदेन द्विविधाः, इह चातीर्थकरैरधिकारः । प्रत्येकं बाह्यं वृषधादिकारणमभिसमीक्ष्य बुद्धाः सन्नः सिद्धाः प्रत्येकबुद्धसिद्धाः। बुद्धगुर्वादिभिर्वाधिताः सन्तः सिद्धा बुद्धबोधितसिद्धाः । खिया लिङ्ग स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्च त्रिधा-वेदः, शरीरनिर्वृत्तिः, नेपथ्यं चेति; इह च शरीरनिवृत्यैवाधिकारो न वेदनेपथ्याभ्याम् ; तयोर्मोक्षानङ्गत्वात् । ततस्तमिल्लिङ्गे वर्तमानाः सन्तः सिद्धाः स्त्रीलिङ्गसिद्धाः, आह च नन्द्यध्ययनचूणिकत्| "इत्थीए लिङ्ग इथिलिङ्ग, इत्थीए उवलक्खणं ति वुत्तं हवा । तं च तिविहं- वेदो, सरीरं, वत्थं च । इह सरीराणिवत्तीए अहिगारो, ण वेअ-णेवत्थेहिं"। तथा, पंलिङ्गे पंशरीरनित्तिरूपे व्यवस्थिताः सन्तः सिद्धाः पुंलिङ्ग . स्त्रिया लिङ्ग स्त्रीलिङ्गम् , स्त्रिया उपलक्षणमित्युक्तं भवति, तच त्रिविधम् - वेदः, शरीरम् , नेपथ्यं च । इह शरीरनिवृत्तेरधिकारः, न वेद नेपथ्याभ्याम् । ଅଖି ତା For Private & Personal Use Only Jain Education Intema INTrjainelibrary.org

Loading...

Page Navigation
1 ... 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902