Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 874
________________ बाला शास्त्रवार्ता क्रियोपेताश्व- व्यापारप्रवणाच, तद्योगात- क्रियासामाद् , उदग्रफलभावतः- विशिष्टफलसिद्धः, मूर्खा अपि हिसटीकः। समुच्चयः सन्तो भूयांस ईश्वराः, विपश्चित्स्वामिनः- पण्डिताधिपतयः, अनघा- अपापाः, दृश्यन्ते । ततः फलसिद्धावतन्त्रं ज्ञानम् । स्तबकः। ॥४१८॥ टन आगमेऽपि क्रियाया एव प्राधान्यमुक्तम् । तथाहि ॥११॥ "सुबहुं पि सुअमहीअं किं काही चरणविप्पहीणस्स | अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि? ॥१॥" तथा"नाणं सविसयणिअयं न नाणमित्तेण कजनिष्फत्ती । मग्गण्णू दिलुतो होइ सचेट्ठो अचेहो य॥१॥ आउज्जनकुसला वि नट्टिआ तं जणं ण तोसेइ । जोगं अजुंजमाणा जिंदं खेयं च सा लहइ ।। २॥ इय नाणलिंगसहिओ काइअजोगं ण जुजई जो उ । न लहइ स मुक्खसुक्खं लहइ अणिंदं सपक्खाओ ।। ३ ॥ जाणतो वि य तरिउं काइअजोगंण मुंजई जो उ । सो बुड्डइ सोएणं एवं नाणी चरणहीणो॥४॥” इत्यादि ॥३७॥ १ सुबहुपि श्रुतमधीतं किं करिष्यति चरणहीनस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिरपि ॥१॥ २ ज्ञानं स्वनिषयनियतं न ज्ञानमाण कार्यनिष्पत्तिः । मार्गको दृष्टान्तो भवति सचेष्टोऽचेष्टश्च ॥1॥ आतोचनतंकुशलापि नटी तं जनं न तोषयति । योगमयुजाना निन्दा खेदं च सा लभते ॥२॥ इति ज्ञानलिङ्गसहितः कायिक योगं न युनक्ति यस्तु । न लभते स मोक्षसौख्यं लभते च निन्दा स्वपक्षात् ॥३॥ जानवपि च तरीतुं कायिकयोगं न युनक्ति यस्तु । स ग्रुति श्रोतसा एवं ज्ञामी चरणहीनः ॥ ४॥ ॥४१८॥ Jain Education in a www.jainelibrary.org For Private & Personal Use Only nal

Loading...

Page Navigation
1 ... 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902