SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ बाला शास्त्रवार्ता क्रियोपेताश्व- व्यापारप्रवणाच, तद्योगात- क्रियासामाद् , उदग्रफलभावतः- विशिष्टफलसिद्धः, मूर्खा अपि हिसटीकः। समुच्चयः सन्तो भूयांस ईश्वराः, विपश्चित्स्वामिनः- पण्डिताधिपतयः, अनघा- अपापाः, दृश्यन्ते । ततः फलसिद्धावतन्त्रं ज्ञानम् । स्तबकः। ॥४१८॥ टन आगमेऽपि क्रियाया एव प्राधान्यमुक्तम् । तथाहि ॥११॥ "सुबहुं पि सुअमहीअं किं काही चरणविप्पहीणस्स | अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि? ॥१॥" तथा"नाणं सविसयणिअयं न नाणमित्तेण कजनिष्फत्ती । मग्गण्णू दिलुतो होइ सचेट्ठो अचेहो य॥१॥ आउज्जनकुसला वि नट्टिआ तं जणं ण तोसेइ । जोगं अजुंजमाणा जिंदं खेयं च सा लहइ ।। २॥ इय नाणलिंगसहिओ काइअजोगं ण जुजई जो उ । न लहइ स मुक्खसुक्खं लहइ अणिंदं सपक्खाओ ।। ३ ॥ जाणतो वि य तरिउं काइअजोगंण मुंजई जो उ । सो बुड्डइ सोएणं एवं नाणी चरणहीणो॥४॥” इत्यादि ॥३७॥ १ सुबहुपि श्रुतमधीतं किं करिष्यति चरणहीनस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिरपि ॥१॥ २ ज्ञानं स्वनिषयनियतं न ज्ञानमाण कार्यनिष्पत्तिः । मार्गको दृष्टान्तो भवति सचेष्टोऽचेष्टश्च ॥1॥ आतोचनतंकुशलापि नटी तं जनं न तोषयति । योगमयुजाना निन्दा खेदं च सा लभते ॥२॥ इति ज्ञानलिङ्गसहितः कायिक योगं न युनक्ति यस्तु । न लभते स मोक्षसौख्यं लभते च निन्दा स्वपक्षात् ॥३॥ जानवपि च तरीतुं कायिकयोगं न युनक्ति यस्तु । स ग्रुति श्रोतसा एवं ज्ञामी चरणहीनः ॥ ४॥ ॥४१८॥ Jain Education in a www.jainelibrary.org For Private & Personal Use Only nal
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy