SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ यदप्युक्तम्- 'ज्ञानोत्कर्षादेव मुक्तिः, न क्रियोत्कर्षात्' इति; तत् प्रतिविधित्सुराह-- क्रियातिशययोगेच मुक्तिः केवलिनोऽपि हि । नान्यदा केवलित्वेऽपि तदसौ तन्निबन्धना॥ केवलिनोऽपि- सर्वज्ञस्यापि हि, क्रियातिशययोगे च- शैलेशीकरणाख्यव्यापारोत्कर्षे च, मुक्तिः, नान्यदा-शैलेश्या अर्वाक, केवलित्वेऽपि सति, तत्- तस्मात् , असौ-मुक्तिः, तन्निबन्धना- क्रियानिमित्तिकैवेत्यर्थः ।। ३८ ॥ उभयवादिमतमुपन्यस्य नाहफलं ज्ञान-क्रियायोगे सर्वमेवोपपद्यते। तयोरपि च तद्धावः परमार्थेन नान्यथा॥३९॥ ___ सर्वमेव फलं-पुरुषार्थत्वेन पहियमाणम् , ज्ञान-क्रियायोगे- उभयसमुदाय एव, उपपद्यते, विशिष्टफलमधिकृत्य प्रत्येक देशोपकारितायाः समुदाये संपूर्णतोपप सेः; उक्तं च भाष्यकृता___वीसु ण सव्वह चिय सिकतातेल्लं व साहणाभावो । देसोवगारिया जा सा समवायम्मि संपुण्णा ।। १॥" अथ संपूर्णता फलोपहितहेतुत्वं, देशोपकारिता च हेतुत्वमात्रम् , तच्च न पृथग् , ज्ञान-क्रिययोः परस्परमुक्तदोषात् , तथा च कथं समवाये पूर्णता ? इति चेत् । न, प्रत्येकमपि ज्ञान-क्रिययोयोरन्वय-व्यतिरेकानुविधानाविशेषेण हेतुत्वात् , - असम्यग्ज्ञाने फलव्यभिचारस्य चासम्यक्रियायापपि तुल्यत्वादिति भावः । यदि च फलमनुपदधानं ज्ञानं ज्ञानमेव तत्त्वतो १ विष्वग न सर्वथैव सिकतातलमिव साधनाभावः । देशोपकारिता या सा समवाये संपूर्णा ॥1॥ साखनऊ collelol Jain Education Intel For Private Personal Use Only Jww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy