________________
खवार्तामुच्चयः ॥४१९||
सटीकः । स्तवकः ।
नेष्यते, तदा फलमनुपदधती क्रियापि क्रियेति नोच्यत एवेत्यभिप्राययानाह- तयोरपिद-ज्ञान-क्रिययोः, तज्ञायः- ज्ञानक्रियाव्यपदेशः, परमार्थेन- निश्चयेन, नान्यथा- न तद्योगमन्तरेण, फलाजुपहितस्प सतोऽकारणत्वात् , कुशूलस्थवीजा-वी- जयोरविशेषात् , कारणस्य च सतः फलोपहितत्वात् , क्षेत्रस्थवीजयदिति भावः ॥ ३९ ॥
एतदेवाहसाध्यमर्थ परिज्ञाय यदि सम्यक् प्रवर्तते । ततस्तत्साधयत्येव तथा चाह बृहस्पतिः॥४०॥
साध्यमर्थ परिज्ञाय- इष्टत्वसाध्यवादिना प्रमाय, यदि सम्यक्- परिज्ञानानुसारेण, प्रवती साध्योपाये, ततः, तत्- अधिकृतं साध्यम् , साधयत्येव, तथा चाह बृहस्पतिरेतत् संवादि ॥ ४०॥ सम्यक्प्रवृत्तिः साध्यस्थ प्राप्त्युपायोऽभिधीयते। तदप्राप्तावुपायत्वं न तस्या उपपद्यता४१
सम्यक् प्रवृत्तिः- सम्यग्ज्ञानपूर्विका क्रिया, साध्यस्य-- इष्टार्थस्य, प्राप्युपायोऽभिधीयते; तदप्राप्तौ- साध्यापाप्ती सत्याम् , उपायत्वम्-अधिकृतसाध्य हेतुत्वम् , न, तस्याः- सम्यक्पत्तित्वाभिमतायाः, उपपद्यते; अतो नासौ सम्यक् प्रवृत्तिरेवेति भावः ॥४१॥
फलितार्थयाह
SIDDROICENTER
॥१९॥
Jain Education Intemaio
For Private & Personel Use Only
www.jainelibrary.org