SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ RRESTER असाध्यारम्भिणरतेन सम्यग्ज्ञानं न जातुचित्।साध्यानारम्भिणश्चेति द्वयभन्योन्यसंगतम् ।। असाध्यारम्भिणस्तेन कारणेन, सम्यग्ज्ञानं तच्चनीत्या, न जातुचिद, फलावच्छिन्नप्रवृत्त्यनङ्गत्वात् ; साध्यानारभिणश्च- व्यर्थकालक्षपणकृतः, तत एवः इति हेतोः, द्वयम्- ज्ञान-क्रियोभयम् , अन्योन्यसंगतम्- इतरेतरनान्तरीयकं निश्चयतः॥४२॥ ___अन्योन्यसंगतिसमर्थकमेव वृद्धव्यपदेशमाहअत एवागमजस्य या क्रिया सा क्रियोच्यते। आगमज्ञोऽपि यस्तस्यां यथाशक्ति प्रवर्तते ४३ | अत एव- ज्ञान-क्रिययोमिथोऽनुविन्द्धत्वादेव, आगमज्ञस्य पुंसः, या क्रिया, सा- परमार्थेन, क्रियोच्यते, आगमज्ञोऽपि स उच्यते यरतस्यां क्रियायाम् , यथाशक्ति-खसामर्थ्यानुरूपम् , प्रवर्तते । अत एवागीतार्थानां स्वच्छन्दविहारिणां मासक्षपणादिकामपि न क्रियामामनन्ति श्रुतसुद्धाः, न वा भग्नचारित्राणां पूर्वपर्यन्तमपि ज्ञानमामनन्ति, ""णिच्छयणयस्स चरणरसुवघाए नाण-दसणवहां वि” इति वचनादिति द्रष्टव्यम् ॥ ४३ ॥ उक्तमेव दृष्टान्तेन भावयन्नाह निश्चयनयस्य चरणस्योपघाते ज्ञान-दर्शनवधोऽपि । O raTRIKETERMITT Jain Educatio m ational For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy