Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 871
________________ ज्ञानादेव केवलात् , नियोगेन- अवश्यंभावेन, सिद्धिम्- मुक्तिम् , इच्छन्ति केचन- ज्ञानवादिनः । अन्येक्रियावादिनः, "क्रियात एव केवलाया मुक्तिः' इतीच्छन्ति । अन्ये- ज्ञान-क्रियावादिनः, विचक्षणाः- उभयसमर्थनाद् यथावस्थितबुद्धयः, द्वाभ्या- समुदिताभ्यां ज्ञान क्रियाभ्याम् , सिद्धिमिच्छन्ति ॥ ३० ॥ तत्र प्रथमं ज्ञानवादिमतमुपन्यस्यतिज्ञानं हि फलदं पुंसां न क्रिया फलदा मता।मिथ्याज्ञानात्प्रवृत्तस्य फलप्राप्तेरसंभवात्॥३१॥ ज्ञानं हि- ज्ञानमेव, फलदम्- ईहितफलहेतुः, पुंसाम्- फलार्थिनां फलोपायं प्रमाय प्रवर्तमानानाम् , फलाव्यभिचारदर्शनात् । न क्रिया फलदा मताः कुतः? इत्याह- मिथ्याज्ञानात्- उपायभ्रमात् , प्रवृत्तस्य पुरुषस्य, फलप्राप्तेरसंभवात् ;न हि मृगतृष्णकाजलज्ञानप्रवृत्तस्यापि तदवाप्तिरिति भावः। आगमेऽप्युक्तम्- “पंढमं नाणं तओ दया" इत्यादि । इत्यतो-ol ऽप्ययमर्थः सिध्यतीति द्रष्टव्यम् ॥ ३१ ॥ 'ज्ञानोत्कर्षा-ऽपकर्षाभ्यां फलोत्कर्षा-ऽपकर्षयोरपि ज्ञानस्यैव फलहेतुत्वम् , क्रियोत्कर्षा-ऽपकर्षयोस्तवातन्त्रत्वात्' । इत्यभिप्रायवानाह| ज्ञानहीनाश्च यल्लोके दृश्यन्ते हि महाक्रियाः। ताम्यन्तोऽतिचिरं कालं क्लेशायासपरायणाः।। प्रथमं ज्ञानं ततो दया । Jain Educatio www.jainelibrary.org n For Private & Personal Use Only al

Loading...

Page Navigation
1 ... 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902