Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Internatio
|स्वाग्रहाद स्पष्टज्ञानं वस्त्वविषयमेवेष्यते, तदा काचादिव्यवहितवस्तुप्रतिभासिदर्शनं दूरस्थवृक्षादिदर्शनं चास्पष्टमुच्छिद्येत । न च तत्र नास्पष्टत्वम्, सामान्योपसर्जनविशेषप्रतिभासत्वेन तत्र सार्वजनीनास्पष्टत्वव्यवहारात् । भ्रान्तत्वे चास्य प्रमाणद्वयानन्तर्भूतस्याज्ञातवस्तुप्रकाश-संवादाभ्यां प्रमाणान्तरतापत्तिः । न चास्य स्वप्रतिभासेऽस्यैव संस्थानविशेषलिङ्गत्वेनानुपाने - saर्भावाद् न प्रमाणान्तरत्वम्, अनुमानस्य च स्वप्रतिभासिन्यनर्थेऽध्यवसायेन प्रवृत्तेर्भ्रान्तत्वम्, भ्रान्तस्यापि च पारम्पर्येण वस्तुप्रतिबन्धात् प्रामाण्यमिति वक्तव्यम्, अनुमानमामाण्यान्यथानुपपत्त्या विकल्पस्य स्वातन्त्रेण प्रामाण्यस्य व्यवस्थापितत्वात्, समानविषयतया प्रवृत्तिविज्ञानजनकत्व पर्यवसितस्यात्रिसंवादकत्वलक्षणस्य प्रामाण्यस्य भ्रान्तेऽयोगाच्च प्रवर्तकत्वमात्रत्वस्य स्वप्रदर्शितार्थप्रदर्शकत्वमात्रस्य च संनिकृष्टज्ञानान्तरे पीतशङ्खादिग्राहिज्ञानान्तरे चातिव्याप्तेिः । अथ तत्रापि ग्राह्ये आरोपित - वस्तुनि स्वाकारे वा प्राप्याभेदाध्यवसायेन प्राप्यांशेन समानविषयतया प्रवर्तकत्वरूपं प्रामाण्यमक्षतम् ; तदुक्तम्- ' ततोऽपि विकल्पात् तदध्यवसायेन वस्तुन्येव प्रवृत्तेः प्रवृत्तौ च प्रत्यक्षेणाभिन्नयोग-क्षेमत्वात्' इति अन्यदप्युक्तम्- 'न ह्याभ्यामर्थं | परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां विसंवाद्यते इति चेत् । न, उभयोरेकस्य विषयसाम्यस्यासिद्धेः, लोकव्यवहारार्थं काल्पनि कस्य तस्याश्रयणे च तन्निर्वाहाय नित्यानित्यवस्तुप्राहकत्वाश्रयणस्यैव युक्तत्वात्; उक्तप्रामाण्यस्योपेक्षणीयार्थाव्यापकत्वात्, दृश्य-प्राप्ययोरर्थयोः कथञ्चिदेकत्वं विना प्रवृत्तिप्रतिनियमानुपपत्तेश्च स्वपरव्यवसायिज्ञानत्वस्यैव प्रामाण्यलक्षणस्य युक्तत्वादिति दिग् । इत्थं च दूरस्थवृक्षादिज्ञानवदस्पष्टस्यापि शाब्दस्य नाप्रामाण्यम्। न चाशेषविशेषाध्यासितवस्तुप्रतिभासबै कल्यादप्यस्य तथात्वमाशङ्कनीयम्, प्रत्यक्षेऽपि तथात्वप्रसक्तेः । न ह्यस्मदादिमत्यक्षे क्षणिकत्व नैरात्म्याद्यशेषधर्माध्यासितसंख्योपेत घटाया
For Private & Personal Use Only
१०००००99999999999999
ainelibrary.org

Page Navigation
1 ... 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902