Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 827
________________ Joos नाहारः, मैथुनसंज्ञा विनाऽब्रह्मेव' इति कुचोद्यमपास्तम् , महर्षीणामिव भगवतो विनाप्याहारसंज्ञामाहारोपपत्तेः, अन्यथा । तेषामाहारसंज्ञयाऽऽहारवद् मैथुनसंज्ञयाऽब्रह्माप्यदुष्टं स्यादिति । यच्चोक्तम्- 'औदारिकव्यपदेशस्तु भगवच्छरीरस्योदारत्वाद् न तु भुक्त' इति । तत्तु न दोषावहम् , औदारिकशरीरित्वे स्वकारणाधीनाया भुक्तेरप्रतिषेधात् , व्यपदेशस्योदारत्वनिमित्तत्वेऽपि स्वकारणनिमित्तप्रकृतभुक्तिसिद्धः।। यदपि 'एकेन्द्रियादीनामयोगिपर्यन्तानामाहारिणां मूत्र उपदेशात्' इत्याद्युक्तम् । तदप्यसंगतम् , एकेन्द्रियादिसहचरितत्वनिरन्तराहारोपदेशमन्तरेणापि “विग्गहगइमावण्ण-" इत्यादिमूत्रसंदर्भस्य केवलिभुक्तिप्रतिपादकस्यागमे सद्भावात् । न च तस्याप्रामाण्यम् , सर्वज्ञप्रणीतत्वेनाभ्युपगतमूत्रस्येव प्रामाण्योपपत्तेः । न च तत्तणीतागमैकवाक्यतया प्रतीयमानस्याप्यस्यातत्पणीतत्वम्, अन्यत्रापि तत्मसक्तेः । शरीरप्रायोग्यपुद्गलग्रहणमेवात्राहारत्वेनाभिमन्यमानस्य च भवतो विग्रहगत्यापन्नसमवहतकेवल्ययोगिसिद्धव्यतिरिक्ताशेषप्राणिगणे शरीरप्रायोग्यपुद्गलग्रहणमेवाहारशब्दवाच्यमिह सूत्रेऽभिप्रेतमित्यपूर्व सामायिकशब्दार्थकल्पनकौशलम् । यदपि 'निरन्तराहारत्वं केवलिनस्तेनाहारेण समुद्धातक्षणत्रयमपहाय भवेत्' इत्युक्तम् । तदप्ययुक्तम् , विशिष्टाहारस्य विशिष्टकारणप्रभवत्वात् , तस्य च प्रतिक्षणमसंभवात् । यस्तु पुद्गलादानलक्षणो लोमाद्याहारः, तस्य प्रतिक्षणं सद्भावेऽप्यदोषात् । यदपि 'यथासंभवमाहारव्यवस्थितेः केवलिनः कवलाहारः, अन्यथा शरीरस्थितेरभावात्' इत्यभिधानम् । तदपि युक्तमेव । न हि देशोनपूर्वकोटिं यावद् विशिष्टाहारमन्तरेण विशिष्टौदारिकशरीरस्थितिः संभविनी । न विग्रहगतिमापन-1 PPPR Jan Education For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902