Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 854
________________ 55060sala शास्त्रबार्ता अन्ये त्वभिदधत्येवं वाच्यवाचकलक्षणः।आस्ति शब्दार्थयोयोगस्तत्प्रतीत्यादि तत् ततः॥९॥ सटीकः। समुच्चयः। स्तचकः। ॥४०८॥ अन्ये तु- जैनाः, अभिदधति, एवं - वक्ष्यमाणप्रकारेण यदुत, वाच्यवाचकलक्षणः- अर्थे शब्दवाच्यतास्वभावरूपः, ॥ ११ ॥ शब्दे चार्थवाचकतास्वभावरूपः, शब्दार्थयोर्योग:- संबन्धः, अस्ति तच्चतः' इति शेषः, संवृत्या तदस्तित्व स्य परेणाप्यभ्युपगमात् । तत्- तस्मात् कारणात् , ततः- शब्दात् , तत्यतीत्यादि- वाच्यमनीति-प्रवृत्ति प्राप्तिनिवेदनाद्यागोपालागनं प्रसिद्धं युज्यते ॥ ९॥ अन्यथा चैतदनुपपत्तिरित्याहनैतद् दृश्य-विकल्प्याथैकीकरणेन भेदतः। एकप्रमात्रभावाच्च तयोस्तत्त्वाप्रसिद्धितः॥१०॥ एतत्-शब्दाद् वाच्यप्रतीत्यादि, दृश्य-विकल्प्याथै कीकरणेन- विकल्प्येऽर्थे दृश्याथै क्याध्यवसायेन, न युज्यते । o कुतः ? इत्याह-भेदतः- दृश्य-विकल्प्यार्थयोर्भेदात्, तदभेदाध्यवसायायोगात् । न च मुख्यभेदस्य सांताभेदधियोऽविरोधित्व. मिति वाच्यम् , मुख्य भेदशालित्वे विकल्प्यस्य दृश्यत्वापत्तेः, स्वलक्षगवत् । हेत्वन्तरमाह-एकममात्रभावाच्च- दृश्य-विकल्प्यप्रमातृक्षणयोरेकत्वाभावाच्च, तयोः- दृश्य-विकल्प्पयोः, तचाप्रसिद्धितः-ऐक्पापसिद्धेः, परस्परं स्वलक्षण इतरपतियोग्यभा-. वेनैक्यस्य दुरध्यवसानत्वात् ॥ १० ॥ ॥४०८|| 8 Jain Education dional IN For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902