Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तिम सटीकः।
शाखवावासमुच्चयः ।।४०९॥
कालादे:- तुल्यकालादतुल्यकालाद् वा, विशेषः- विशिष्टीभावः, अन्यस्य- विशेषस्य, नो- नैच, यतः- यस्माद् हेतोः ॥ १२॥
For स्तबकः। एतदेव विकल्पदोषोपन्यासद्वारेणाह
॥११॥ निष्पन्नत्वादसत्त्वाच्च द्वाभ्यामन्योदयो न सः। उपादानाविशेषेण तत्स्वभावंतु तत्कुतः?॥१३॥
निष्पन्नत्वात् तुल्यकालात् सहकारिणो न विशेषः, विशेष्यस्य तदानीमनाधेयातिशयत्वात् , विशेषस्य चातिशयत्वादिति भावः । असत्त्वाच्च तुल्यकालादपि सहकारिणो न विशेषः, तदा तस्यासत्त्वात् , असतश्चोपकारकरणायोगादिति भावः । द्वयोद्भवोऽपर एव विशेष इत्याशङ्कयाह- द्वाभ्याम्- उपादान-सहकारिभ्याम् , अन्योदय:-विशिष्टापरोत्पादः, न, सः-विशेषः । कुतः ? इत्याह- उपादानाविशेषेण-पूर्ववदविशिष्टकार्यजननस्वभावत्वातिरस्कारेणान्योदयस्यैवासिद्धरित्यर्थः । तदेवोपादानं तत्स्वभावम् , यदन्यदप्यन्योदयकारीत्याशङ्क्याह- तत्स्वभावं विति- अनुपकारिणमपि सहकारिणमासाद्य विशिष्टापरजननस्वभावमेवेत्यर्थः, तत्- उपादानम् , कुतः ?-न काचिदत्र युक्तिः, वाङ्मात्रमेतदिति भावः ॥ १३ ॥
'स्वहेतोविशिष्टजननस्वभावस्यैवोत्पत्तिः' इत्याशयं परिहरतिनयुक्तवत्स्वहेतोस्तु स्याच्च नाशः सहेतुकः । इत्थं प्रकल्पने न्यायादत एतन्न युक्तिमत्॥१४॥
नहि, उक्तवत्- तुल्यकाला-ऽतुल्यकालसहकारिकृतविशेषाभाववत् , स्वहतोस्तु- स्वकारणादेव, विशेषाभावे त
॥४०९
For Private Personal Use Only
Fellw.jainelibrary.org
Jan Education Intem

Page Navigation
1 ... 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902