Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
स्वभावमुपादानं युक्तम् । तथाहि- नास्यापि स्वहेतुरविशिष्टः सन्निदं विशिष्टं जनयेत्, न चान्यतो विशिष्येतापि, इति केवलस्यैव वैशिष्टयमेष्टव्यम् । एवं च सर्वत्रैवैतत् , इति प्रतीतिवैशिष्टयाभावे तद्वासनाबोधानुपपत्तिरिति । दोषान्तरमाहस्याच नाशो भवतामपि, सहेतुकः- उत्पादहेतुव्यतिरिक्तहेतुसापेक्षः । इत्थं प्रकल्पने- 'स्वहेतोरेवानुपकारिणमपि सहकारिणमवाप्य विशिष्टापरजननस्वभावमेतत्' इत्येवं प्रकल्पने, एतदपि वक्तुं शक्यत एव-'अकिश्चित्करमपि नाशहेतुमवाप्य नित्तिस्वभावमेतज्जातम्' इति विशिष्टोत्पादवत् सहेतुको नाश आपन्नः, न्याया- भवत्कल्पितयुक्तः । अनिष्टं चैतद् भवतः । अतः- अस्मात् कारणात् , एतत्- इत्थं स्वभावकल्पनम् , न युक्तिमत् । एवं च स्वनीतितो विकल्पानुपपत्तेर्वचनमात्रमेवैतद् यदुत- 'दृश्य-विकल्प्याथैकीकरण नामाबाह्यालम्बनस्य विकल्प्यस्य बाह्यालम्बनत्वेन प्रतिपत्तिः' इति । विरुद्धं च बाह्याकाराया धियोऽवाह्यालम्बनत्वम्, अन्यथा पीताकाराया अप्यपीतालम्बनत्वेनाव्यवस्थापत्तेः । एतेन 'शाब्दविकल्पेऽसद्विषयकृतं वैशिष्टयं प्रत्यक्षसिद्धमेव, वासनायां वैशिष्टयं तु तत्कुर्वद्रूपत्वं स्वभावत एव' इत्यपि निरस्तम् , तत्कुर्वद्रूपस्यापि कादाचित्कवेन हेतु नियम्यत्वाच्च; अन्यथोत्पादस्याप्यतत्वापचेरिति दिग् ॥ १४ ॥
परोक्तदोषजालं निराचिकीर्षनाहअनभ्युपगमाचेह तादात्म्यादिसमुद्भवाः। नदोषा नोन चान्येऽपि तद्भेदाढेतुभेदतः॥१५॥
अनभ्युपगमाञ्च-अनङ्गीकरणाच्च, इह-प्रकृतविचारे, तादात्म्यादिसमुद्भवाः-शब्दा-ऽर्थयोस्तादात्म्य-तदुत्पत्तिविकल्प
දමය තgasewa
vido
For Private Personal Use Only
www.jainelibrary.org
Jan Education

Page Navigation
1 ... 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902