________________
तिम सटीकः।
शाखवावासमुच्चयः ।।४०९॥
कालादे:- तुल्यकालादतुल्यकालाद् वा, विशेषः- विशिष्टीभावः, अन्यस्य- विशेषस्य, नो- नैच, यतः- यस्माद् हेतोः ॥ १२॥
For स्तबकः। एतदेव विकल्पदोषोपन्यासद्वारेणाह
॥११॥ निष्पन्नत्वादसत्त्वाच्च द्वाभ्यामन्योदयो न सः। उपादानाविशेषेण तत्स्वभावंतु तत्कुतः?॥१३॥
निष्पन्नत्वात् तुल्यकालात् सहकारिणो न विशेषः, विशेष्यस्य तदानीमनाधेयातिशयत्वात् , विशेषस्य चातिशयत्वादिति भावः । असत्त्वाच्च तुल्यकालादपि सहकारिणो न विशेषः, तदा तस्यासत्त्वात् , असतश्चोपकारकरणायोगादिति भावः । द्वयोद्भवोऽपर एव विशेष इत्याशङ्कयाह- द्वाभ्याम्- उपादान-सहकारिभ्याम् , अन्योदय:-विशिष्टापरोत्पादः, न, सः-विशेषः । कुतः ? इत्याह- उपादानाविशेषेण-पूर्ववदविशिष्टकार्यजननस्वभावत्वातिरस्कारेणान्योदयस्यैवासिद्धरित्यर्थः । तदेवोपादानं तत्स्वभावम् , यदन्यदप्यन्योदयकारीत्याशङ्क्याह- तत्स्वभावं विति- अनुपकारिणमपि सहकारिणमासाद्य विशिष्टापरजननस्वभावमेवेत्यर्थः, तत्- उपादानम् , कुतः ?-न काचिदत्र युक्तिः, वाङ्मात्रमेतदिति भावः ॥ १३ ॥
'स्वहेतोविशिष्टजननस्वभावस्यैवोत्पत्तिः' इत्याशयं परिहरतिनयुक्तवत्स्वहेतोस्तु स्याच्च नाशः सहेतुकः । इत्थं प्रकल्पने न्यायादत एतन्न युक्तिमत्॥१४॥
नहि, उक्तवत्- तुल्यकाला-ऽतुल्यकालसहकारिकृतविशेषाभाववत् , स्वहतोस्तु- स्वकारणादेव, विशेषाभावे त
॥४०९
For Private Personal Use Only
Fellw.jainelibrary.org
Jan Education Intem