SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ स्यादेतद् दृश्य-विकल्प्याथैकीकरणं नामावाद्यालम्बनस्य विकल्प्यस्य बाह्यालम्बनत्वेन प्रतीतिः, न तु वस्तुगत्या भिन्नयोस्तयोरेकीकरणम् ; तथाचाह-- शब्दात्तद्वासनाबोधो विकल्पश्च ततो हि यत्। तदित्थमुच्यतेऽस्माभिर्न ततस्तदसिद्धितः ११ । शब्दादिति कारणे कार्योपचारात् शब्दज्ञानात् , तद्वासनाबोधः-विशिष्टविकल्पवासनाबोधः, विकल्पश्च-विशिष्टविकल्पश्च, ततो हि-तत एव विशिष्टवासनाबोधात् , यद्-यस्मात् । तत्-तस्मात् , इत्थमुच्यते-'दृश्य-विकल्प्यावर्थावेकीकृत्य' इत्येवमभिधीयते, अस्माभिः, विकल्पवैशिष्टयाद् गवाद्यर्थप्रतीतेर्गवाद्यर्थप्रवृत्ते, भ्रमात् प्रवृत्तस्यापि स्वलक्षणपतिबन्धेन प्राप्तेर्गवादिबोधनाद्यर्थ निवेदनादेश्वोपपत्तेरिति भावः । एतदाशङ्कयाह-न-नैतदुक्तम्, ततः- शब्दात , तदसिद्धितः- विशिष्टवासनाबोधासिद्धेः ।। ११ ॥ एतदेवोपपादयतिविशिष्टं वासनाजन्म बोधस्तच्च न जातुचित्। अन्यतस्तुल्यकालादेविशेषोऽन्यस्य नो यतःन विशिष्टम् - तथाविधविकल्पजननस्वभावम् , वासनाजन्म-वासनोत्पाद एव, बोधः-प्रकृतवासनाबोधो वाच्यः; तच्चविशिष्टवासनाजन्म, न जातुचित- न कदाचित, युज्यते । कथम् ? इत्याह- अन्यत:- अन्यस्मात् सहकारिणः, तुल्य १ सर्वत्र मूले 'ल्पस्य' इति पाठः । RE omala Jain Education Intent For Private & Personel Use Only w w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy