Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 848
________________ शास्त्रवातों समुच्चयः । 1180411 Jain Education In ततश्च वासनाभेदाद् भेदः सद्रूपतापि च । प्रकल्प्यतेऽप्यपोहानां कल्पनारचितेष्वित्र ॥ ३ ॥” raft एवं वाचकाभिमतस्याप्यपोह्यस्याभावः, वासनाभेदात् वाच्यापोहभेदाद् वा सामान्यविशेषवाचिशब्दभेदानुपपत्तेः । न च प्रत्यक्षत एवं शब्दानां कारणभेदाद् विरुद्धधर्माध्यासाच्च भेदः प्रसिद्ध एवेत्युक्तानुपपत्तिरिति वाच्यम्, वाचकशब्दमङ्गीकृत्यैवमुक्तः, श्रोतृज्ञानावसेयस्य स्वलक्षणात्मनः शब्दस्यावाचकत्वात्, संकेतकालानुभूतस्य व्यवहारकाले चिरविनष्टत्वात् । अगम्यगमकत्वं चैवमवस्तुनोः शब्दार्थयोः स्यात् खपुष्प- शशशृङ्गवत् । न च मेघाभावाद् दृष्टभावप्रतीतेनायमेकान्त इति वाच्यम्, विविक्ताकाशा ऽऽलोकाचात्मकत्वाद् मेघाद्यभावस्य' इति तदप्येतेनैव निरस्तम्, वाच्यापोहस्येव वाचकापोहस्यापि प्रतिविम्वात्मकस्य भेदव्यवस्थाविरोधात् वाच्य वाचकापोहयोर्वाह्यवस्तुत्वेन भ्रान्तैरवसितत्वेन सांतवस्तु.त्वादवस्तुत्वेनागम्यगमकत्वापादनस्याप्ययुक्तत्वात् : पारमार्थिकावस्तुत्वेन पारमार्थिकगम्यगमकभावनिषेधे च सिद्धसाधनात् ; तदुक्तम् – " न वाच्यं वाचकं वास्ति परमार्थेन किञ्चन । क्षणभङ्गिषु भावेषु व्यापकत्ववियोगतः ॥ १ ॥” इति । सांवृतगम्यगमकभावनिषेधे तु न तस्य सामर्थ्यम्, काल्पनिकेषु महाश्वेतादिशब्दार्थेषु व्यभिचारात्, शब्दस्वलक्षणस्यापि ताव्यापकत्वेनावाचकत्वात्, कल्पनातो बोधापलापस्य च कर्तुमशक्यत्वात् तदुक्तम् "तस्मात् तद्वयमेष्टव्यं प्रतिबिम्बादिसांकृतम् । तेषु तद्व्यभिचारित्वं दुर्निवारमतः स्थितम् ॥ १ ॥" 'द्वयम्' इति वाच्यं वाच च । 'प्रतिविम्वादि-' इत्यादिशब्देन निराकारज्ञानाभ्युपगमेऽपि स्वगतं किञ्चित् प्रतिनिय For Private & Personal Use Only |सटीकः । स्तवकः । ।। ११ ।। ॥४०५॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902