Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
SION
व्यवस्था' इतिः तन्न, तटादिवदन्यत्राप्येवमविशेषेण त्रिलिङ्गतापत्तेः, स्थित्यादिषु खरविवाणादिषु च तदभावेऽपि 'स्थितिः, स्थानम् , स्वभावः, अस्वभावः, निरुपाख्यम् , तुच्छता' इत्यादिशब्दलित्रयप्रतिपत्तिदर्शनाच । 'स्त्रीवादयो गौवादय इव सामान्यविशेषाः' इत्यन्यः; तदपि न, तेष्वेव सामान्यविशेषेष्वन्तरेणाप्यपरं सामान्यविशेष 'जातिः, भावः, सामान्यम्' इत्यादेः स्त्री पुं-नपुंसकलिङ्गस्य प्रवृत्तिदर्शनात् । यदि तु सामान्यस्याप्यस्यापरराणि सामान्यानीष्यन्ते, वैयाकरणैः प्रत्ययामिधानान्वयव्यापारकार्योन्नीयमानरूपा हि जातयः; न हि तासां शास्त्रान्तरपरिदृष्टा नियमव्यवस्थेति; तदुक्तम्
"अर्थजात्यभिधानेऽपि सर्वे जातिविधायिनः । व्यापारलक्षणा यस्मात् पदार्थाः समवास्थिताः॥१॥” इति । तथाप्यवस्तुनि लिङ्गप्रतीत्यनुरोधाद् व्याकरणनियन्त्रितपरिभाषाविशेषपतिसंधानमहिम्नाऽर्थप्रतिबिम्बपतिबन्धसांतलिगोत्पत्तिरेव वक्तुं युक्ता । न चैवं विरुद्धालङ्गयुताद् घटादिपदा नियतलिङ्गोत्पत्तिर्मा भून , घटायर्थप्रतिबिम्बोत्यत्तिस्तु स्पादिति वाच्यम् , रूपादिसामग्रीविरहे घटानुत्पत्तिवद् नियतलिङ्गसामग्रीविरहे नियतार्थप्रतिविम्वानुत्पत्तेः । संख्याया अपि वास्तवत्वे 'आपः, दाराः, सिकताः, वर्षाः' इत्यादावसत्यपि वस्तुनो भेदे बहुत्वसंख्या प्रवर्तमाना न घटेत; नापि 'वनम् , त्रिभुवनम् , जगत्, षण्णगरी' इत्यादिष्वसत्यप्यभेद एकत्वसंख्या व्यपदिश्यत। अथैकदारव्यक्तावप्यवयवगतबहुत्वमादाय बहुत्वव्यपदेशः, वनशब्देऽपि धवादिव्यक्तिगतजात्यैक्यमादायकत्वव्यपदेशः; भाक्तं वा तत्रैकत्वमिति चेत् । न, एक-बहुवधू-वृक्षाद्यर्थे वधूम्रक्षादिपदेऽपि बहुत्वै-कत्वमसक्तेः; विवक्षाऽभावात् तत्र तदप्रसक्तौ च विवक्षाया बहुत्वादिप्रतीत्युत्पादकत्वापेक्षया सांकृतबहुत्वाद्युत्पादकत्वकल्पनाया एवौचित्यात् । अन्यथा घट-बनादिष्वेकाकारैकत्वात्ययानुपपत्तेः । क्रिया-कालयोरपि वस्तुत्वे 'सत्तास्ति, विद्यमा
Jain Education in
a
For Private & Personel Use Only
O
www.jainelibrary.org

Page Navigation
1 ... 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902