Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
रूपशरीरातिशयोपपत्तेः; तथा चागमः
संघयण-रूव-संठाण-चण्ण-गइ-सत्त-सार-उसासा । एमाइणुत्तराई हवंति णामोदया तस्स ॥१॥"
न च नामातिशयस्य संहननाद्यतिशायकवज्जाठरानलनाशकत्वमपि कचिदुक्तं युक्तं वा, तत्कारणीभूततथाविधतैजसशरीरविघटनप्रसङ्गात् , लब्धीनां कारणघटन-विघटनद्वारीव कार्यघटन-विघटनयोस्तन्त्रत्वात् । किश्च, अत्यन्तवैजाये भगवच्छरीरस्य षष्ठशरीरपरिकल्पनाप्रसङ्गः, धातुमच्छरीरस्थिति-वृद्ध्योः क्षुज्जनितकााद्यपनायकधातूपचयादिद्वारा कवलाहारस्य स्थूलौदारिकस्थिति वृद्धिसामान्ये स्थूलाहारस्य वा हेतुत्वात् ; अबोचाम च
“ओरालियत्तणेणं तह परमोरालिअंपि केवलिणो | कहलाहारावेक्खं ठिई च बुडिंढ च पाउणइ ॥१॥"
तस्माद् धूमसामान्ये वढेरिव विशिष्टौदारिकस्थितिसामान्ये कवलाहारस्य हेतुत्वात् तदभावे चिरतरकाला भगवच्छरीरस्थितिन संभवतीति सिद्धम् । सर्वज्ञतादिकं तु घातिकर्मक्षयादुपपद्यते । न च प्रकृताहारेण, तत्कारणेन, तत्कार्येण, तव्यापकेन वा सर्वज्ञतादेविरोधः, आहारस्य साक्षात् , ज्ञानादिघातकत्वेन चाऽविरोधात् । तत्कारणस्य क्षुद्वेदनीयोदयादेरतथात्वात् , मोहादेश्च तत्कारणत्वनिरासात् । तत्कार्यस्यापि चिरकालभाव्यौदारिकशरीरस्थितेरतथात्वात् । प्रमादश्च न तत्कार्यम् , योगदुप्पणिधानस्यैव तन्निमित्तत्वात् , तस्य च राग-द्वपकृतत्वात् । एतेन 'आहारकथयैव चेद् यतीनां प्रमत्तत्वम् , तर्हि कथं
संहनन-रूप संस्थान-वर्ण गति-सत्त्व सारो-च्छ्वासाः । एवमाद्यनुत्तराणि भवन्ति नामोदयात् तस्य ॥१॥ २ औदारिकत्वेन तथा परमौदारिकमपि केवलिनः । कवलाहारापेक्षं स्थिति च वृद्धिं च प्रकरोति ॥ १ ॥
Jain Education d
iona
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902