Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शास्त्रवार्ता- अतीताजातयोऽपि न च स्यादनृतार्थता।वाचः कस्यचिदित्येषा बौद्धार्थविषया मता ॥५॥ सटीकः। समुच्चयः
स्तबकः। __ अतीता-जातयोः- विनष्टा-ऽनुत्पन्नयोर्वाप्यर्थयोरसत्त्वेन, न स्यात् प्रवृत्तिः । तथा, न च-नैव भवेत् , अनृतार्थता॥३९९॥
॥ ११ ॥ असत्यार्थता, वाचः, कस्यचित्-प्रतारकादेः, अन्यथा ‘परमार्थंकतानत्वायोगात्' इति-अस्मादुक्तदोषात् , एषा-वाक् , बौद्धार्थविषया- बुद्धिक्लुप्ताथविषया, मता- इष्टा शब्दार्थविद्भिः सौगतैः । एतेन यदुक्तमुद्योतकरण- 'अवाचकत्वे शब्दानां प्रतिज्ञाहेतुव्याघातः' इति, तत् प्रत्युक्तम् । न ह्यागोपालप्रतीतः शब्दार्थो निषिध्यते, किन्तु तत्र सांस्तत्वमभ्युपगम्य तात्त्विकत्वं निषिध्यत इति । तनिषेधश्च स्वलक्षणस्य व्यवहारकालाननुयायित्वेनाकृतसमयत्वात् तत्र शब्दस्य । अयमेवाभिप्रायः 'न जातिशब्दो भेदानां वाचकः, आनन्त्यात्' इति वदत आचार्यदिग्नागस्य । तेन यदुक्तमुद्योतकरेण- 'यदि शब्दं पक्षयासि तदानन्तस्य वस्तुधर्मत्वाद् व्यधिकरणो हेतुः अथ भेदा एव पक्षीक्रियन्ते तदा नान्वयी न व्यतिरेकी दृष्टान्तोऽस्ति, इत्यहेतुरानन्त्यम्' इति, तद् निरस्तम् । न च जातिविशेषणभेदेषु समयसंभवादयमदोषः, जातेनिरस्तत्वात् , अनन्तभेदविषयनिःशेषव्यवहारोपलम्भस्य कस्यचिदसंभवेनादृष्टेषु भेदेषु समयासंभवाच्च । विकल्पबुद्ध्याहृतेषु तत्पतिपत्त्यभ्युपगमे च विकल्पसमारोपितार्थविषय | एव संकेतः प्राप्तः । अथ समयक्रियाकाले क्षणान्तरसंनिधानात् कथं न स्वलक्षणे समयकरणसंभवः ? इति चेत् । न, तस्याभोगाविषयीकृतत्वेनाश्वाभोगाविषयीकृते संनिहिते गवादावश्वपदस्येव समयस्य दुर्ग्रहत्वात् । सादृश्येनैक्यमध्यवस्य समयग्रहे च तस्यास्वलक्षणत्वेन स्वलक्षणस्य वाच्यत्वासिद्धः। एतेन व्यक्त्या-ऽऽकृति-जातयः पदार्थः' इति केषाश्चिद् मतम् , 'जातिरेव पदार्थः' इत्य
PRASimpaleadacs
Jain Education in
For Private & Personal Use Only
KOdww.jainelibrary.org

Page Navigation
1 ... 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902