Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
एवायमन्यापोहोऽवगम्यते, तत्रार्थप्रतिविम्बात्माऽपोहः शब्दजन्यत्वात् साक्षात् शब्दवाच्यः। शब्दा-ऽर्थयोः कार्य-कारणभाव एव च वाच्यवाचक(भाव):; तदुक्तम् , “विकल्पयोनयः शब्दाः" इत्यादि । अपोहद्वयं च बाह्याशंध्यवसायिविकल्पप्रतिबिम्बोत्पादोत्तरं सामर्थ्यगम्यत्वादुपचारात् शब्दवाच्यमुच्यते तदुक्तम्
"न तदात्मा परात्मेति संबन्धे सति वस्तुभिः । व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः ॥ १ ॥” इति । एतेन यदुक्तं कुमारिलेन"नन्वन्यापोह कृच्छब्दो युष्मत्पक्षे तु वर्णितः। निषेधमात्रतैवैह प्रतिभासेऽवगम्यते ॥ १॥
किन्तु गौगंवयो हस्ती वृक्ष इत्यादिशब्दतः । विधिरूपावसेये न मतिः शाब्दी प्रवर्तते ।। २ ॥ . यदि गौरित्ययं शब्दः समर्थोऽन्यनिवर्तने । जनको गवि गोबुद्धेम॒ग्यतामपरो ध्वनिः ॥३॥ ननु ज्ञानफलाः शब्दा न चैकस्य फलद्वयम् । अपवाद-विधिज्ञानं फलमेकस्य वः कथम् ? ॥ ४ ॥
मागगौरिति विज्ञानं गोशब्दश्रावणे भवेत् । येनागोः प्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः॥५॥" इति; तदपास्तम् , मागर्थप्रतिविम्वरूपविध्यर्थस्यैवावसायात; अनन्तरं च सामर्थ्यतो निषेधपतीतिः, एकस्यापि रात्रिभोजननिषेधार्थापकदिवाभोजनवत् क्रमिकविधि-निषेधज्ञानद्वयफलकत्वाविरोधात् । यदपि तेनैवोक्तम्
"अगोनिवृत्तिः सामान्य वाच्यं यत्परिकल्पितम् । गोत्ववस्त्वेव तैरुक्तमगोपोहगिरा स्फुटम् ॥१॥ , “विकल्याः शब्दयोनयः, कार्यकारणता तेषां नार्थ शब्दाः श्पृशन्त्यपि" इति शिष्टं पादत्रयम् ।
Jain Education
nationa
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902