Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 840
________________ शास्रवातो समुच्चयः । ॥४०१ ॥ एतदेव व्यतिरेकनिरासेन द्रढयति- अभ्रान्तजातिवादे तु न दण्डाद्दण्डिवद्गतिः । तद्वत्युभयसांकर्ये न भेदादोऽपि तादृशम् ॥८॥ अभ्रान्तजातिवादे तु अकल्पितजातिवाच्यत्वपक्षे तु दण्डात् दण्डाभिधानात् दण्डिवत् - दण्डिनीव, तद्वतिजातिमति, गतिः परिच्छित्तिः, न स्यात् । न च प्रथमं जातिरवसीयते, ततस्तद्वाँलक्ष्यते, तेन विना तस्या अयोगात्, इति लक्षणया तद्वतो गतिरिति वाच्यम्; क्रमवत् प्रत्ययादर्शनात् । जाति व्यक्त्योः संकीर्णप्रतिपच्युपगमे दोषमाह - उभयसांक- जाति-व्यक्तिसांकर्ये त्विष्यमाणे, वोsपि - युष्माकमपि भेदात्- अध्यवसीयमाना भेदविरोधात् तादृशम् - अभ्रान्तम्, न तद्वत्वम्' इति योगः | ननु भ्रान्ततद्वत्वस्य वाच्यत्वे कथमपोहः शब्दार्थः ? इति चेत् । सत्यम्, द्विविधो यस्माकमपोह:- पर्युदासलक्षणः, प्रसज्यप्रतिषेधलक्षणश्च । आयो द्विविधः - अर्थेऽनुगतैकरूपत्वेनाध्यवसितो बुद्धिप्रतिभासो बुद्ध्यात्मा, विजातीयव्यावृत्तस्वलक्षणार्थात्मा च । तत्र यथा हरीतक्यादयो बहवोऽन्तरेणापि सामान्यलक्षणमेकमर्थम्, ज्वरादिशमनं कार्यमुपजनयन्ति, तथा शाबलेयादयोऽप्यर्थाः सत्यपि भेदेऽधिकृतकाकारपरामर्शमन्तरेणापि वस्तुभूतं सामान्यम्, तदनुभवबलेन यदुत्पन्नं विकल्पज्ञानम्, तत्र यदर्थाकारतयार्थऽप्रतिबिम्बकं ज्ञानादभिन्नमाभाति तत्रान्यापोह इति व्यपदेशः, अन्यव्यावृत्तवस्तुप्राप्तिहेतुत्वादिनोपचारात् | अर्थस्तु विजातीयव्यावृत्तत्वाद् मुख्यतस्तद्वयपदेशभाक् । प्रसज्यप्रतिषेधस्तु 'गौरगौर्न भवत्ययम्' इति विशिष्ट Jain Education International For Private & Personal Use Only सटीकः । स्तवकः । ॥ ११ ॥ ॥४०१॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902