Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शास्त्रवार्ता - समुच्चयः । ||३९३ ।।
Jain Education Interna
रतम्यात् सकृद्भोजनै-कदिन पक्ष-मास-संवत्सराद्यन्तरितभोजनादिदर्शनात् तदत्यन्तोत्कर्षादात्यन्तिकक्षुद्युक्त्याद्यपकर्षोऽपि तेषां युज्यत इति चेत् । न, अशरीरभावनया शरीरानुग्रहो-पघातनिमित्तकशरीर ममत्व मानसोपतापनिवृत्तिवदभोजनभावनया भोजनानुराग-क्षुज्जनितसंक्लेशयोरेव निवृत्तेः स्वकारणोपनीतयोः क्षु-भोजनयोः शरीरवदाकर्मक्षयं भावनाशतेनापि निवर्त यितुमशक्यत्वात् । न हि विशुद्धभावनावतां तपस्विनां क्षुदेव न लगति, अपि तु क्षुत्कृतसंक्लेशस्तैर्निरुध्यते; अन्यथा शरीरकादितत्कार्यानुपपत्तेः कचित् तदनुपलब्धेस्तथाविधमनोद्रव्याहरणोपाधिकत्वात्, पुद्गलैरेव पुद्गलोपचयात् । न च तेषां क्षुत्-पिपासाऽभावे उभयथा तत्परीषहविजयो घटते तस्मात् शतादिसच्चेऽपि तत्संक्लेशाभाववत् क्षुदादिसत्त्वेऽपि तपखिनां तत्संक्लेशाभाव इति युक्तमुत्पश्यामः । इत्थं च मानसपामदत्वादेव 'भगवतोऽसात वेदनीयाद्याः प्रकृतयो नासुखदाः' इत्युपदेशोऽज्ञाना-ऽरत्यादिजन्यदुःखविलयात्, स्वोदयजन्यदुःख मात्र हेतुत्वेनाल्पदा तर्य दातृत्वव्यपदेशवद् एतदुपपत्तिः, साविपाकप्रतिरोध एव तु निम्बरसल व दृष्टान्तानुपपत्तिरिति विभावनीयम् । न चेदृशं दुःखं कवलायोग्यमिति शङ्कनीयम्; आहारपर्याप्तिनामकर्मोदय- वेदनीयोदयज्वलदन लमतिरोघायोगात् । दग्धरज्जुस्थानीयत्वमपि भगवत्यसातावेदनीयादिप्रकृतीनां न स्वकार्यक्षमत्वाभिप्रायेण शास्त्रे प्रतिपाद्यते, किन्तु क्षिप्रक्षेपण योग्यत्वाद्यभिप्रायेण, केवलिनि सातात्यन्तोदयस्यैवागमे - ऽभिधानात् ; साता-सातयोश्चान्तर्मुहूर्त परिवर्तमानतया सातोदयवदसातोदयस्यापि संभवात् । अन्तरानन्दभावे कथं दुःखोदयः ? इति चेत् । यथा भावितात्मनां तपस्विनां परीषहादौ ।
'पापकृतीनामपूर्वकरणे रसघातादेव केवलिनां न तथाविधोऽसातोदयः, मोहसापेक्षप्रकृतीनां तद्धातेऽवश्यं रस
For Private & Personal Use Only
सटीकः । स्तवकः । ।। १० ।।
।। ३९३ ॥
jainelibrary.org

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902