Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 822
________________ शास्त्रवार्ता सटीकः। स्तबकः। समुश्चयः ॥३९२|| RRRRRRRRRECE प्रतीच्छाया हेतुत्वावधारणा न केवलिनः प्रवृत्तिरिष्यते, तदा चेष्टात्वावच्छिन्नेऽपि विलक्षणप्रयनेन हेतुत्वात् तदभावे न केवलिनश्चेष्टाऽपि, इति जीवन्मुक्ति-परममुक्त्योरविशेषापातः । यदि च विलक्षणचेष्टात्वावच्छिन्न एव विलक्षणप्रयत्नस्य हेतुत्वात् तदभावेऽपि भगवतो नियतेः स्वभावादेव वा विलक्षणचेष्टोपपत्तिरिष्यते, तदेच्छाया अपि विलक्षणप्रवृत्तित्वावच्छिन्न | एव हेतुत्वात् तदभावेऽपि नियतेः स्वभावादेव वा भगवतः प्रवृत्तिरिति वक्तुं किमिति मृकायते भवान् ? । असमुदायवादे मिथ्यात्वं तु निलक्षणस्य भवत एव, य एवमभिनिविष्टो भाषते, न त्वस्माकं पुरुषकारं नियत्यादिसापेक्षमाश्रयताम् । यदि च चेष्टाजातीयाऽपि प्रयत्न विशेषमतिपतेत् तदा धूमजातीयोऽपि कश्चिद् धूमध्वजमतिपत्तेदिति संभावनया प्रसिद्धानुमानमपि भज्येत । तस्मादिच्छाभावेऽप्याहारपुद्गलग्रहणे भगवतो न क्षतिः। वस्तुतः शरीरतिष्ठापयिषा निरुपाधिपरदुःखप्रहाणेच्छेव रागकर्मोदयाप्रभवत्वेन राग एवं न, सामायिकवतां माध्यस्थ्यप्रभवेच्छाया एवोचितप्रवृत्तिहेतुत्वात् , 'उचितप्रवृत्तिप्रधान निरभिष्वङ्ग चित्तं सामायिकम्' इति वचनादिति दिग्। यच्चोक्तम्- 'न च भगवति क्लेशो नाम' इत्यादि । तदयुक्तम् , अनन्तसुखस्य वेदनीयक्षयप्रभवस्यायोगिचरमसमयं तत्रासिद्धेस्तेन तदविरोधात् । न च घातिवद् वेदनीयमिति तद्विपाकस्य तत्र मोहाभावप्रतिबद्धत्वात् तत्कर्मण आत्यन्तिकफ|लायोगादेव भगवति क्षायिकसुखोपपत्तेस्तदनुपमृद्य न क्लेशोत्थानमिति वाच्यम् । तत्कर्मक्षयजन्यभावे तत्कर्मसत्ताया एव प्रतिबन्धकत्वात् । अन्यथाऽतिप्रसङ्गात् , उदयप्रभवेऽपि सुखे गिव तदापि क्षायिकभावमपेक्ष्यानन्तत्वाविरोधात् । घाति- तुल्यत्वं च वेदनीयस्य चिन्त्यम् । तथाहि-किं तत् ?-घातिरसवत्त्वं वा, तद्रसविपाकप्रदर्शकत्वं वा, खकार्यजनने कचित् ३९२॥ For Private Personal Use Only Jain Education Inter a www.jainelibrary.org

Loading...

Page Navigation
1 ... 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902