Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 792
________________ CHADI CENSATAR शास्त्रवार्ता विजातीयवायुसंयोगानां कत्वादेरेव जन्यतावच्छेदकत्वौचित्याच, अन्यथा कोलाहलपत्ययानुपपत्तेः, तत्र कायविषयकत्वे सटीकः । समुच्चयः।। च तारतम्यानुपपत्तेः । न च ध्वनिगतमेव तारतम्यं तत्रारोप्यत इति सांपतम् , तस्याश्रावणत्वात् , विलक्षणतारतम्यानुभवाच्च । स्तकः । ॥३७७॥ कत्वादिशब्दत्वादिप्रकारकप्रत्यक्षे पृथग्घेतुत्वे तु गौरवम् । न च कवादिप्रकारकप्रत्यक्षे दोपाभावहेतुत्वमपेक्ष्य विजातीय-2॥१०॥ वायुसंयोगहेतुत्वमावश्यकमिति युक्तम् , तत्र कोलाहलादावपि बहु-बहुविधादिमति ज्ञानभेदवतः कत्वादि-शुक्रीयत्वादिप्रकारकप्रत्यक्षोदयात् , तत्र दोषाभावहेतुत्वावश्यकत्वात् । न च कोलाहलादिकालीनकत्वादिप्रकारकप्रत्यक्षे गुणविशेषस्यैव हेतुत्वम् , तथापि विजातीयवायुसंयोगाना विशिष्य हेतुत्वे गौरवानपायात , गुणविशेषस्य क्षयोपशमविशेषद्वारकत्वेन 'यद्विशेष.' इति न्यायात सामान्यत एव क्षयोपशमस्य हेतुत्वाच । न च स्वाश्रयविषयतयापि कत्वादिकं जन्यतावच्छेदकमिति वक्तुं युक्तम् , कादेः स्वगतधर्मानुविधायित्वेन साक्षादेव कत्वादेस्तत्वौचित्यात् , अन्यथा घटत्वादेरपि ज्ञानगतस्यैव तथात्वप्रसङ्गात् । एतेन शुकादिककारादेरपि विषयितया तथात्वं निरस्तम् , शब्दत्वादिग्रहेऽतिप्रसङ्गानिरासाच । तदीयश्रवणसमवाये श्रावणत्वस्योपलक्षणत्वेऽतिप्रसङ्गतादवस्थ्यात् । विशेषणत्वे तु प्रथमं केवल शब्दप्रत्यक्षस्वीकारेऽपसिद्धान्तापाताचेति न किश्चिदेतत् । एतेन 'नित्यत्वपक्षेऽपि' इत्यारभ्य दिगन्त पूर्वपक्षोक्तं प्रत्युक्तम् । तन्न वर्णसंस्कारपक्षो ज्यायान् । नापि श्रोत्रसंस्कारपक्षो युक्तः, तस्मिन्नपि पक्षे हि सकृत् संस्कृतं श्रोत्रं सवेवणान् युगपत् शृणुयात् । न ह्यखनादिना | संस्कृतं चक्षः संनिहितं स्वविषयं किञ्चित् पश्यति किश्चिद् नेति दृष्टम् , न वा बाधिर्यनिराकरणद्वारा तैलविशेषादिसंस्कृतं शिषाादसस्कृत ॥३७७॥ | श्रोत्रं गकारादिकमेव शृणोति न खकारादिकमिति दृष्टम् । न च समानेन्द्रियग्राह्येष्वप्यर्थेषु व्यजकप्रतिनियमो दृष्टः, तैलाभ्य Aaicletela DDA SEASEE an interna For Private Personal use only

Loading...

Page Navigation
1 ... 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902