Book Title: Shastravartta Samucchaya
Author(s): Haribhadrasuri, Hargovinddas Pandit
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
शास्त्रवार्ताममुच्चयः। ॥३७९॥
PSPARRRRORIES
द्भूतस्पर्शवत्समवायत्वेन प्रत्यासत्तित्वावश्यकत्वात् , द्रव्यान्यसत्त्वाचत्वस्य प्रतिवध्यतावच्छेदकत्वे घटा-ऽऽकाशसंयोगादौ जाति- सटीकः। स्पार्शनवारणाय जातिस्पार्शनं प्रति जातित्वादिना हेतुत्वकल्पने गौरवात् , व्यासज्यवृत्तिगुणनिष्ठविषयतया त्वाचत्वावच्छिन्नं स्तवकः। प्रत्येवोक्तमत्यासत्या त्वाचाभावस्य यावदाश्रयत्वाचस्य वा हेतुत्वाच्च । न च द्रव्यान्यद्रव्यसमवेतस्पार्शनत्वावच्छिन्नं प्रति त्वक्संयुक्तत्वाचवत्समवायत्वेनैव प्रत्यासत्तित्वम् , महदुद्भूतरूपयोरुभयोः प्रवेशे गौरवात् , तथा च वाय्वादेरस्पार्शनत्वे कथं तवृत्तिस्पर्शादिस्पार्शनम् ? इति वाच्यम् , त्वाचत्वस्य विशेषणत्वे गुण-गुणिनोर्युगपदग्रहणप्रसङ्गात् । उपलक्षणत्वे च पाकजस्पर्शोत्पत्तिकालेऽपि स्पर्शादिग्रहणप्रसङ्गान , एकस्यामेव व्यक्ती कालभेदेनानन्तत्वाचसंभवन ताववाचनिवेशापेक्षया महत्त्वोभूतस्पर्शयोरुभयोरेव निवेशौचित्याचेति दिग् । एवं चोद्भूतरूपाभावाच्छब्दस्य मूर्तद्रव्यत्वे वायुपिशाचादिवद् बहिरिन्द्रियप्रत्यक्षत्वमेव न घटते, विभुत्वे तु नित्यत्वाज्जन्यत्वमेव न स्यादिति मीमांसकमतप्रवेशः । कर्णावच्छिन्नश्रोत्रसमवायस्य शब्दग्राहकमत्यासत्तित्वाच्च न तस्य द्रव्यत्वम्, कर्णावच्छिन्नश्रोत्रसंयोगस्य तथात्वे श्रोत्रेण द्रव्यान्तरग्रहणप्रसङ्गादिति ।
सेयं कदक्षरमयी बत ! गीः परेषां धर्मव्यथेव विदुषां हृदयं दुनोति ।
कुर्मस्तदत्र गिरमाप्तमताद् वितत्य पीयूषदृष्टिसदृशं प्रतिकारसारम् ॥१॥ तथाहि- यत् तावद् बहिरिन्द्रियव्यवस्थापकत्वात् शब्दस्य गुणत्वमुक्तम् । तदसा, रूपादीनामपि द्रव्यविविक्तानाम- ॥३७९|| सत्त्वेनाऽतथात्वाद् दृष्टान्तासिद्धेः, इन्द्रियान्तराग्राह्यग्राहकत्वस्यैव भिन्नन्द्रियत्वव्याप्यत्वेन तत्र गुणप्रवेशस्य गौरवकरत्वाच । एतेन ।
almolo otok
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902