Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
View full book text
________________
बौद्धदर्शनम् । तथा च यथा पुष्टया भोजनमनुमीयते यथा च भाषया देशो यथा का संभ्रमण स्नेहस्तथा ज्ञानाकारेण ज्ञेयम मेयम् । तदुक्तम्
अर्थेन घंटेंयत्येनां नहि मुक्त्वाऽर्थरूपताम् ।
__तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ।। इति ।। नहि वित्तिसत्तैव तद्वेदना युक्ता । तस्याः सर्वत्राविशेषात् । तां तु सारूप्यंमाविशत्सरूपयितुं घटयेदिति च । तथा बाह्यार्थसद्भावे प्रयोगः-ये यस्मिन्सत्यपि कादाचित्कास्ते सर्वे तदतिरिक्तसापेक्षाः । यथा-अविवक्षति अजिगमिषति माय वचनगमनप्रतिभासा विवक्षुजिगमिषुपुरुषान्तरसंतानसापेक्षाः । तथा च विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाऍल्लेखिन इति । तत्राऽऽलयविज्ञानं नामाहमास्पदं विज्ञानम् । नीलाघुल्लेखि च विज्ञानं प्रवृत्तिविज्ञानम् । यथोक्तम्--
. तत्स्यादालयविज्ञानं पद्भवेदहमास्पदम् ।
- तत्स्यात्प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ।। इति । तस्मादालयविज्ञानसंतानातिरिक्तः कादाचित्कप्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न वासनापरिपाकप्रत्ययकादाचित्कत्वात्कदाचिदुत्पाद इति वेदितव्यम् ।
विज्ञानवादिनये हि वासना नामैकसंतानवर्तिनामालयविज्ञानानां तत्तत्प्रतिविज्ञानजननशक्तिः । तस्याश्च स्वकार्योत्पादं प्रत्याभिमुख्यं परिपाकः । तस्य च प्रत्ययः कारणं स्वसंत्तानवर्तिपूर्वक्षणः कक्षी क्रियते । संतानान्तरनिबन्धनत्यानङ्गीकारात् । ततश्च प्रवृत्तिविज्ञानजनकालयविज्ञानवर्तिवासनापरिपाकं प्रति सर्वेऽप्यालयविज्ञानवर्तिनः क्षणाः समर्था एवेति वक्तव्यम् । न चेदेकोऽपि न समर्थः स्यात् । आलयविज्ञान संतानवर्तित्वाविशेषात् । सर्वे समर्था इति पक्षे कालक्षेपानुपपत्तिः । ततश्च कादाचित त्वनिर्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययान्प्रतीत्योत्पद्यन्त इति चतुरेणानिच्छताऽप्यच्छमतिना स्वानुभवमनाच्छाद्य परिच्छेत्तव्यम् ।।
१ ख. यथा यथा । २ ख. ते तथा । ३ ख. °थाच ज्ञा। ४ घ. नुज्ञेय । ५ च. टधमेण नहि मुख्यार्थरू । ६ घ. °त् । तत्तत्सारूप्यमाविशती तत्तत्सरूपतां घट । ७ ख. विविक्षु । ८ क. रसत्तान । घ. °रसा । ९ ख. नीलोले । १० क. ग.-च. द्युल्लेखना इ° । ११ च. "ल्लेख च प्रवृत्तिविज्ञानं त° । १२ ग. ज्ञानासं । १३ च. नाप्र । १४ क. घ.-च. त्ययः का । १५ ख. °म् । दिव्यज्ञानवादिनं ये । १६ ख. लयं वि । १७ क. ग.-च. °त्तिज। १८ ख. च. कार्य प्र° । १९ घ. यः स्व. । २० ख. ग. त्वाङ्गी । २१ क.-ड. °त्तिज्ञानजननाल° । २२ च. 'नवृत्तिसंतानक्ष° । २३ ख. °को न। २४ ग. °नव । २५ क. ख. घ.च. कार्यक्षे । २६ च. कनि ।
Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220